A 1015-24 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1015/24
Title: Mahābhārata
Dimensions: 41.4 x 9.7 cm x 210 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 797
Acc No.: NAK 6/944
Remarks: folio number uncertain; continues to A 1016/1; Śāntiparvan


Reel No. A 1015/24 to A 1016/1

Inventory No. 31365

Title Mahābhārata Śāntiparva(mokṣadharma)

Remarks

Author Vyāsa

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; missing

Size 41.4 x 9.7 cm

Binding Hole

Folios 210

Lines per Folio 7

Foliation figures in the verso

Date of Copying NS 797

Place of Deposit NAK

Accession No. 6/944

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya, narañcaiva narottamaṃ |
devīṃ sarasvatīñcaiva, tato jayamudīrayet ||

yudhiṣṭhira uvāca ||
kṣīṇasya dīrghasūtrasya, sānukrośasyabandhuṣu |
pariśaṃkitavṛttasya śrutamantrasya bhārata |

viraktaplavarāṣṭrasya nirdravyāmaya tasya ca |
asaṃbhāvitasya mitrasya bhinnāmātyasya sarvvaśaḥ | (fol. 1v1–2)

End

tadeśa paramo dharma ++++++ rohanākāṃkṣī dharmmārtha karuṇo nṛpaḥ | sa ca kila kṛtaniścayo dvijodbhūdbhūjagapatipratideśitārtha kṛtyaḥ yamaniyamaṃ samāhitovanāntaṃ parigaṇitā ++++++ (fol. 284r7–284v1)

Colophon

iti mahābhārate śatasāhastryāṃ saṃhitāyāṃ śāntiparvaṇI mokṣadharmeṣu uchavṛtyupākhyānaṃ samāptam ||    || samāptaśca mokṣadharmmoḥ ||    || eṣā ++++++mīdṛśaṃ ||    || samvat 797 caitra śukla pūrṇṇamāyāṃ śanidine saṃpūrṇṇa (fol. 284v2–3)

Microfilm Details

Reel No. A 1015/24–A 1016/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-09-2005

Bibliography