A 1015-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/7
Title: Mahābhārata
Dimensions: 27.7 x 13 cm x 88 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/835
Remarks: Āśramavāsikaparvan; =D 24/22?


Reel No. A 1015-7 Inventory No. 31455

Title Mahābhārata āśramavāsikaparva saṭīka

Author Vyāsa

Subject Mahābhārata

Language Sanskrit + Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged upper left-hand margin of exp. 2t, 3t and missing fols. 18v–25r,

Size 27.7 x 13.0 cm

Folios 88

Lines per Folio 15

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhā.āśra and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 6/835

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || || 

janamejaya uvāca || ||

prāpya rājyaṃ mahātmānaḥ pāmḍavā me pitāmahāḥ || 

katham āsan ma(6)hārājñi dhṛtarāṣṭre mahātmani || 1 || 

sa tu rājā hatāmātyo hataputro nirāśrayaḥ || 

katham āsīd dhṛtaiśvaryo gāṃdhā(7)rī ca yaśasvinī || 2 || (fol. 1v5–7)

«Beginning of the commentary:»

///ṇeśāya namaḥ || || 

janamejaya nāmā rājā jo chan vaiśaṃpāyanamunisaṃga sudhyāuṃchan he vaiśaṃpāyana muni /// (2) bābā parikṣitrājākā pitāmaha bhayākā estā paṇḍavaharule rājya pāyikana āphnā mānyabhayākā mahātmā e(3)stā dhṛtarāṣṭrarājā viṣe kastā tarahale rahyā || 2 || (fol. 1v1–3)

«End of the root text:»

hataputrasra saṃgrāme dānāni dadataḥ sadā || 

(6) jñātisaṃbaṃdhimitrāṇāṃ bhātṛṇāṃ svajanasya ca || 26 || 

yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā || 

dhārayāmā(7)sa taddrājyaṃ nihatajñātibāṃdhavaḥ || 27 || (fol. 88r5–7)

«End of the commentary:»

saṃpūrṇabāṃdhavaharu marnāle citta prasanna nabhayākā dharmarāja yudhiṣṭhirale tas samayamā kṣatriya(10)dharma saṃjhimātra rājya garna lāgyā prasanna bhanyā bhayenan || 27 ||(fol. 88r9–10)

«Colophon of the root text:»

|| iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ āśrama(8)vāsike parvaṇi ekacatvāriṃśodhyāyaḥ || 41 || || || (fol. 88r7–8)

«Colophon of the commentary:»

yo mahābhāratakā āśramavāsaparvako ekacālisauṃ (11) adhyāya samāpta bhayo || 41 || || āśramavāsaparva pani saṃpūrṇa bhayo  || || śubham bhūyāt || || || || (fols.88r10–11)

Microfilm Details

Reel No. A 1015/7

Date of Filming (22-05-1985)

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-01-2007

Bibliography