A 1016-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1016/2
Title: Mahābhārata
Dimensions: 31 x 14 cm x 124 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/946
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha; forms a series with A 1015/22


Reel No. A 1016-2

Inventory No. 31100

Title Mahābhārata Virāṭaparva saṭīka(bhāvaṭīkā)

Remarks

Author Vyāsa

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 31.0 x 14.0 cm

Binding Hole

Folios 124

Lines per Folio 11

Foliation figures in the both margins of the verso under the abbreviation ma.bhā.ṭi.

Place of Deposit NAK

Accession No. 6/946

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janmejaya uvāca ||

kathaṃ virāṭanagare mama pūrvapitāmahāḥ ||
ajñātavāsam uṣitā duryyodhanabhayārditāḥ || 2 ||

vaiśaṃpāyana uvāca ||

yathā virāṭanagare tava pūrvapitāmahāḥ ||
ajñātavāsam uṣitā tac chṛṇuṣva narādhipa || 4 || (fol. 1v5–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ || (śrīmadgurave namaḥ) ||

śrīmadgopālam ānamya prācīnācāryavartmanā ||
virāṭaparvapradyotibhāvadīpo vitanyate || 1 ||

… nārāyaṇam ajñātā iti saṃbaṃdhaḥ || 10 || ramaṇīyāni manoharāṇi guptāni gūḍhasthāni rocaya iti || 11 || bahūni ramyā ramaṇīyā paritaḥ janapadā(!) saṃti || 12 || (fol. 1v1 and 2r1–2)

End of the root text

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ ||
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ || 38 ||

gosahasrāṇi ratnāṇi(!) vastrāṇi vividhāni ca ||
bhūṣaṇāni ca mukhyāni yānāni śayanāni ca || 39 ||

bhojanāni ca hṛdyāni yānāni vividhāni ca ||
tanmahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāyutaṃ ||

nagaraṃ matsyarājasya śuśubhe bharatarṣabha || 40 ||    || (fol. 123v1–4)

End of the root text

surā nānādravyasvarūpaṃ mayaṃ maireyaṃ vṛkṣarasarūpaṃ mayaṃ ca || 28 || 29 || 30 || (abhyabhaven) abhibhūtāḥ || 31 || 32 || 33 || 34 || 35 || 36 ||

Colophon

|| iti śrīmanmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṇI uttarā vivāhe dvisaptatitamoʼdhyāyaḥ || 72 ||    || (fol. 123v4–5)

Microfilm Details

Reel No. A 1016/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date

Bibliography