A 1016-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1016/3
Title: Mahābhārata
Dimensions: 32.5 x 14 cm x 159 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date: NS 986
Acc No.: NAK 6/942
Remarks: Virāṭaparvan; forms a series with A 1016/5


Reel No. A 1016-3 Inventory No. 31108

Title Mahābhārata (virāṭaparvan)

Author attributed to Vyāsa

Subject Mahābhārata

Language Nepālī

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 14.0 cm

Folios 159

Lines per Folio 10

Foliation figures in the middle right-hand margin and in the upper left-hand margin abbreviation vi.pa. is written

Scribe Kāśīnātha

Date of Copying NS 986 VS 1923

Place of Copying Bhādagāu ṭaumāchi ṭola

Place of Deposit NAK

Accession No. 6/942

Manuscript Features

There are two exposures. 6v–7r, 28v–30r, 48v–49r, 73v–74r and 134v–135r.

Excerpts

Beginning

 ❖ śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ || 

devīṃ sarasvatī[ṃ] caiva tato jayam udīrayet ||   || 

purā pūrvvamā yudhiṣṭhirādi paṃcapāṃḍavaheru dvaitanāma vanamā vāhravarṣa vanavāsa garisakyā uprānta. virāṭanagaramā varṣadina paryyanta guptavāsa garikana vasadā bhayā bhani vaiśaṃpāyana munile ājñā bhayā uprānta janmayaja(!) rājāle pheri praśna garchan ||    ||

janmayaja(!) uvāca ||      ||

he brahman vaiśampāyana. Hāmrā pūrvva pitāmaha pāṇḍavaharu duryyodhanakā da(!)rale pi(!)ḍī(!)ta bhayākā virāṭanagaramā jāi kastātarahale guptagari vasdā bhayā || pherī panī(!)vratā bhayākī dropadi. sarvvadā śrīkṛṣṇako kīrttana garnumā tatpara bhayāki. Virāṭanagaramā kasogari gupta garikana vasdībhain || (fol. 1v1–6)

End

yo virāṭaparva pāṭhagaryāhudi gayāśrār(!)ddha garyā jasto pitṛgaṇatṛptihuṃchan. Kurukṣetramā śrār(!)ddhd garyā jasto gaṃgāsāgaramā śrārddha garyā jasto pitṛgaṇa tṛpti huṃchan saṃtuṣṭa panī hunchan || saṃpūrṇa ti(!)rthamā snāna garyā jasto phala prāpti huṃchan eti ājñā garikana bhagavān vaiśaṃpāyan munī(!) cupa lāgdābhayā janmejaya rājāle pūjā garikana bahutai sanmāna gardābhayā || estā prakārale virāṭaparva vaiśaṃpāyana munī(!)le janmejayarājālāi ājñāgardā bhayā ei kathā su(!)tale śaunakādikana kahaṃdābhayā ||      ||        ||(fol. 159v1–5)

Colophon

iti śrīmahābhārate śatasāhasryā[ṃ] saṃhitāyāṃ vaiyāśikyāṃ virāṭaparvaṇi dvisaptatitamo [ʼ]dhyāyaḥ samāptaḥ || 72 ||     || śubham ||

yādṛśaṃ puṣṭa(!)kaṃ chaiva tādṛśaṃ puṣṭa(!)kaṃ mayā ||

yadi śuddhaṃm aśuddhaṃ vā mama doṣo na dīyate ||     ||

śrīkṛṣṇāya namaḥ || śrīkṛṣṇāya namaḥ || śrīkṛṣṇārjunāya(!) namaḥ ||     || samvat 986 sālamiti bhādravadi 1 roja 3 samvat 1923 sāla āśviṇa(!)vadi 1 roja 3 mā bhādagāu ṭaumāchi ṭolakā kāsināthale leṣyāko poṣṭaka yo poṣṭaka kasaile lobhagari davāyāhuṃdī pāpa lāganyā cha so bujhi hernu dinu bhani leṣī rāṣyāko ho ||      ||       || śubham astu sarvadā || śrīkṛṣṇārjunapri(!)tīr astu ||    || (fol. 159v5–10)

Microfilm Details

Reel No. A 1016/3

Date of Filming 25-05-1985

Exposures 167

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-09-2008

Bibliography