A 1016-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1016/5
Title: Mahābhārata
Dimensions: 32.7 x 13.8 cm x 67 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/943
Remarks: Udyogaparvan; forms a series with A 1016/3


Reel No. A 1016-5 Inventory No. 31109

Title Mahābhārata (Udyogaparvan)

Subject Mahābhārata

Language Nepāli

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.7 x 13.8 cm

Folios 67

Lines per Folio 9–11

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/943

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || 

pāca pāṇḍavale ra draupadīle bāhravarṣa vanavāsa ra ekavarṣa guptavāsa garisakyāpachi (upaplavya) nāuṃ bhayākā deśamā vasyākā thiyā || tesa bīcamā, dhṛtarāṣṭranāmā rājāle pāṃḍavaharu kyā bhaṃchan kaso garchan bhani pāṃḍavaharuko citta bujhanā nimitta saṃjayalāi. dūta paṭhāyā ra || pāṇḍavaharusita saṃjaya gaikana || pāḍavaharuko citta bujhi  āphanu ādhā rājya diyā milāpa garnyā, āphanu ādhā rājya na diyā, milāpa na garnyā, laḍāi garnyā esto pāḍavaharuko bujha ṭhaharāi || (fol. 1v1–5)

End

rājā dhṛtarāṣṭralāi pīḍākana nagaros estā brahmajñānakana ra yoga kurākana saṃpūrṇa timile rājā dhṛtarāṣṭalāī batāidinuholā bhani vidura jo chan sanatsujāta nāmā kumārakana bhaṃdābhayā bhani vaiśaṃpāyana nāmā munī(!) jo chan yo kathākana rājā janmaya(!)yasita kahaṃdā bhayā || || yo kathā jo cha mahābhārata udyoga varvako rājā dhṛtarāṣṭralāi rātrimā dheraiberasaṃma nidrā napardāmā vidurale kahyākā nītiko navama adhyāya samāpta bhayo || 9 ||     || (fol. 67v3–6)

Colophon

śubhmam astu sadā sarvadākāraṃ ||    || (fol. 67v6)

Microfilm Details

Reel No. A 1016/5

Date of Filming 23-05-1985

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-09-2008

Bibliography