A 1016-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1016/7
Title: Mahābhārata
Dimensions: 60.1 x 15.7 cm x 106 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/881
Remarks: Droṇaparvan; = E 897/4; = E 909/7


Reel No. A 1016-7

Inventory No. 31302

Title Droṇaparva

Remarks

Author Vyāsa

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged by mouse

Size 59.0 x 16.0 cm

Binding Hole

Folios 106

Lines per Folio 16

Foliation figures in the verso

Place of Deposit NAK

Accession No. 6/881

Manuscript Features

Excerpts

Beginning

❖ śrīgurugaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya, narañcaiva narottamaṃ |
devīṃ sarasvatīṃñcaiva tato jaya mudīrayet ||

|| janamejaya uvāca ||

tamapratimasatvaujāṃ valavīryaparākramaṃ |
hataṃ devavrataṃ śrutvā pāñcālena śikhaṇḍinā ||

dhṛtarāṣṭra tato rājā śokavyākulamānasaḥ |
kima ceṣṭhata viprarṣe hatepi tami vīryyavān || (fol. 1v1–2)

End

labhate tanphalaṃ śṛṇvan guruṃ ca khyāpayedyaśaḥ ||
paṭhedidaṃ sarvva mahārtha saṃyutaṃ
raṇejayaṃ pāṇḍavavṛṣṇI siṃhayoḥ ||
yadā śubhaṃ yaḥ śṛṇuyocca tatparaḥ
samucyate pāpa kṛtaiḥ svakarmmabhiḥ ||
yajña prāptirvrāhmaṇasyehanitya (!)
ghore yuddhe kṣatriyāṇāṃ jayaśca |
śeṣo varṇṇo kāmayiṣṭaṃ labhete
putrān pautrānnityamiṣṭāṃstathaiva ||    || 〇 || (fol. 106r10–11)

Colophon

iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ droṇaparvva samāptaṃ || śrīkṛṣṇa (!) (fol. 106r11–12)

Microfilm Details

Reel No. A 1016/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-09-2005

Bibliography