A 1017-6 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1017/6
Title: Harivaṃśa
Dimensions: 38.9 x 17 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.:
Remarks:


Reel No. A 1017-6

Inventory No. 23536

Title Harivaṃśapuṣkaraprādurbhāva saṭīka

Remarks

Author

Subject Itihāsa

Language Sanskrit

Text Features different aspects of the harivaṃśa

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 39.0 x 17.0 cm

Binding Hole

Folios 92

Lines per Folio 14–17

Foliation figures in the both margins of the verso under the abbreviation hari.ṭī.

Place of Deposit NAK

Accession No. 6/1272

Manuscript Features

Excerpts

Beginning of the root text

śrīḥ || janamejaya uvāca ||
prabhāvaṃ padmanābhasya svapataḥ sāgarāṃbhasi ||
puskarevaiyathodbhūtādevāḥ sarṣigaṇāḥ purā || 1 ||
etadākhyā hi nikhilaṃ yogaṃ yogavidāṃpate || (fol. 2r8–9)

Beginning of the commentary

śrīgaṇeśāya namaḥ

śrīmadgopālamānamya vyākurve puṣkarodbhavaṃ khyātaścaturddharaḥ (!) śikṣānaya praṇaya saṃyamaiḥ || 1 || (fol. 1v1)

End of the root text

yaścaibamagyai (!) puruṣaṃ purāṇaṃ sadā pramattaḥ śṛṇuyādyathoktaṃ ||
avāpyakāmanihavītaśokaḥ patrasvargaphalāni bhuṃkte || 62 || (fol. 82r8–9)

End of the commentary

|| paraidarśitaḥ paṃthādaurvāyaryakṣe (!) yāmayā ||
yathā kathaṃ cidunnītaḥ sudhiyaḥ śodhayaṃtatuṃ (!) || (fol. 92r12–13)

Colophon

|| iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃkhileṣu harivaṃśe puṣkara prādurbhāve ṣaḍviśodhyāyaḥ samāptaḥ || 26 ||    || śubhamastu sarva jagatām || 1099 || (fol. 92r8–9)

Sub–colophon

|| iti puṣkara prādurbhāvaṭīkāyāṃ ṣaḍviṃśodhyāyaḥ saṃpūrṇaḥ ||    || śubhaṃ bhūyāt || 2172 ||    || (fol. 92r11)

iti śrīmatpadavākya pramāṇamaryādā dhuraṃdhara caturddhara vaṃśāvataṃsa govinda sūri sūnu tryaṃvakakṛtau puṣkara prādurbhāva bhāvaprakāśe ṣaḍviṃśodhyāyaḥ samāptaścāyaṃ graṃthaḥ oṃ tatsat(fol. 92r13)

Microfilm Details

Reel No. A 1017/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-09-2006

Bibliography