A 1017-9 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1017/9
Title: Harivaṃśa
Dimensions: 40.8 x 18 cm x 309 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/846
Remarks:


Reel No. A 1017-9

Inventory No. 23504

Title Harivaṃśa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 39.0 x 18.0 cm

Binding Hole

Folios 323

Lines per Folio 13

Foliation figures in the both margins of the verso under the word hari.

Place of Deposit NAK

Accession No. 6/846

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 1 ||

dvaipāyanauṣṭa puṭaniḥ sṛtamaprameyaṃ
puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca ||
yo bhārataṃ samadhi gachati vācyamānaṃ
kiṃ tasya puṣkarajalai raviṣecanena || 1 ||

pitāmahādyaṃ pravadanti ṣaṣṭaṃ
maharṣibhakṣyayya (!) vibhūtiyuktaṃ ||
nārāyaṇasyāṃ śajamekaputraṃ
dvaipāyanaṃ veda mahānidhānaṃ || 2 || (fol. 1v1–2)

End

māṇumatyāpaharaṇe nikuṃbhasyavadhastathā ||
vajranāmapure yātrāvadhastasyaiva kīrtitaḥ ||

dvāravatyā viśeṣeṇa punarnnirmāṇakīrttanaṃ ||
dvārakāyāṃ praveśaśca sabhāyāṃ ca praveśanaṃ ||

nāradaśyānva vākyānivṛṣṇI vaṃśānukīrttanaṃ ||
śaṃvarasya vadhaścaiva dhanyopākhyānameva ca || (fol. 323v12–13)

Colophon

|| iti mahābhārate śataśāhastryāṃ saṃhitāyāṃ vaiyāsikyāṃ sarvvaparvvānukīrttanaṃ samāptaṃ ||    || iti harivaṃśe phalastuti || 254 || ❖ || (fol. 321v1–2)

Microfilm Details

Reel No. A 1017/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 26-09-2005

Bibliography