A 1019-24 Brahmāṇḍottarapurāṇa (Lalitopākhyāna)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1019/24
Title: Brahmāṇḍapurāṇa
Dimensions: 30.4 x 14.3 cm x 130 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1916
Acc No.: NAK 6/109
Remarks:


Reel No. A 1019/24

Inventory No. 12444

Title Brahmāṇḍottarapurāṇa (Lalitopākhyāna)

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.4 x 14.3 cm

Binding Hole(s)

Folios 130

Lines per Page 11–12

Foliation figures on the verso, in the upper left hand margin under the abbreviatoin la. pā. also la. khyā. , la. to. , bra. pā. , bra. la. etc. and in the lower right-hand margin under the word guru

Scribe

Date of Copying VS 1916

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/109

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ

śrīmattripurasuṃdaryyai namaḥ

caturbhuje caṃdrakalāvataṃse

kuconnate kuṃkumarāgaśoṇe

puṃḍrekṣupāśāṃkuśapuṣpavāṇa-

haste namas te jagadekamātaḥ


astu naḥ śreyase nityaṃ vastu vāmāṃgasuṃdaraṃ

yatas tṛtiyo viduṣāṃ turīyas tu paraṃ mahaḥ


agastyo nāma devarṣir vedavedāṃgapāragaḥ

sarvasiddhāṃtasārajño brahmānaṃdarasātmakaḥ (fol. 1v1–4)


«End»

jvālā mālini nityā ca citrā nityā tathaiva ca

etās trikoṇāṃtareṇa parito hṛdi vinyaset 49


nityā tu ṣoḍaśī sākṣān mahātripurasuṃdarī

hṛnmadhye vinyased devīm akhaṃḍajagadātmikāṃ 50


cakreśvarīṃ hṛdi nyasya kṛtvā cakrasamarppaṇaṃ

mudrāṃ pradarśya yo ākhyāṃ sarvānaṃdamanuṃ japet 51


ity ātmanyastacakras tu sākṣad devī bhaviṣyati (fol. 130r1–4)


Sub-colophons

iti brahmāṃḍottarapurāṇe hayagrīvāgastyasaṃvāde lalitopākhyāne agastyayātrājanārdanāvirbhāvo nāma prathamo dhyāyaḥ 1 (fol. 2v8–9)

iti śrībrahmāṃḍottarakhaṇḍe mahālakṣmītaṃtre hayagrīvāgastyasaṃvāde lalitopākhyāne paṃcamo vilāsaḥ 5 (fol. 124v6–7)


«Colophon»

iti śrībrahmāṃḍottarapurāṇe hayagrīvāgastyasaṃvāde lalitopākhyāne nyāsavidhir nāma paṃcatriṃśo dhyāyaḥ samāptaḥ

yad akṣarapadabhraṣṭāṃ(!) mātrāhīnaṃ ca yad bhavet

tat sarvaṃ kṣamyatāṃ devi prasīda parameśvarī(!)

śrīsamvat 1916 sālam iti āśvinavadi 8 ro 3 etad dine idaṃ pustakaṃ samāptaṃ bhūyāt śubham astu sarvadā prasanno ʼstu śubham (fol. 130r4¬–7)

Microfilm Details

Reel No. A 1019/24

Date of Filming

Exposures

Used Copy Kathmandu (Original Manuscript)

Type of Film positive

Remarks

Catalogued by RK/NK

Date 29-11-2012

Bibliography