A 1019-3 Catuḥślokī(bhāgavata)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1019/3
Title: Catuḥślokī[bhāgavata]
Dimensions: 24.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/489
Remarks:


Reel No. A 1019-3

Inventory No. 7818

Title Catuḥślokī[bhāgavata]

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 11.0 cm

Binding Hole

Folios 2

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/489

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhagavānuvāca ||    ||

jñānaṃ paramaguhyaṃ me yad vijñānasamanvitam ||
sarahasyaṃ tadaṃgaṃ ca gṛhāṇa gaditaṃ mayā || 1 ||

yāvān ahaṃ yathā bhāvo yad rūpaguṇakarmakaḥ ||
tathaiva tattvavijñānam astu te madanugrahāt || 2 ||

aham evāsame vāgre nānyad yat sadasatvaram ||
paścād ahaṃ yad etac ca yo vaśiṣyeta so smy aham || 3 || (fol. 1v1–5)

End

māyā vidiśan viśnor māyeśasya mahāmuniḥ ||
mahābhāgavato rājan pitaraṃ paryyatoṣayat || 12 ||

tuṣṭaṃ niśamya pitaraṃ lokānāṃ prapitāmaham ||
devarṣiḥ paripapracha (!) bhavān yan mānupṛchati (!) || 13 ||

tasmād idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam ||
proktaṃ bhaga........................................... ||| (fol. 2v3–6)

Microfilm Details

Reel No. A 1019/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography