A 1019-8 Tridaśalakṣmīsaṃvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1019/8
Title: Tridaśalakṣmīsaṃvāda
Dimensions: 14.9 x 6.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1612
Remarks:


Reel No. A 1019-8 Inventory No. 78170

Title Tridaśalakṣmīsaṃvāda

Subject Nīti

Language Sanskrit

Text Features explains about dharma, morals etc.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.9 x 6.7 cm

Folios 5

Lines per Folio 5

Foliation figures in the upper left-hand and lower right-hand margin of the verso beneth the marginal title: la. sa. and rāma

Place of Deposit NAK

Accession No. 6/1612

Manuscript Features

1v is in exp. 5

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mahālakṣmīr uvāca

gṛhān yāsyāmi devānāṃ yuṣmākam ājñayā dvijāḥ

yeṣāṃ gehaṃ nayāsyāmi śṛṇudhvaṃ bhārateṣu ca 1

sthirāpuṇyavatāṃ gehe surītivedinām ahaṃ

gṛhasthānāṃ nṛpāṇāṃ ca putravat pālayāmitān 2

‥‥ruṣṇegurur devo mātā tāta svavāṃdhavaḥ

atithiḥ pitṛlokaśya nayāmi tasya maṃdiraṃ 3

mithyāvādī ca yaḥ śaśvan nāstīti vādakaḥ (!) sadā

satvahīnāś ca duḥśīlo na yāmi tasya maṃdiraṃ 4 (fol. 1v1–2r3)

End

vikṛtau grāsahāsau tvā (!) na yāmi tasya maṃdiraṃ

maṃtravidhyopajīvi (!) ca grāmaji (!) cikitsakaḥ 22

supakṛd devavaś caiva na yāmi tasya maṃdiraṃ

vivāhaṃ dharmakāry-yaṃ vā yo nihaṃti kopataḥ 23 (!)

divā maithunakārī yo na yāmi tasya maṃdiraṃ

ity uktā ca mahālakṣmīraṃtardhānaṃ cakāra sāḥ 24 (fol. 4v5-5r5)

Colophon

iti gaṇeśakhaṇḍe tridaśalakṣmī saṃvādaṃ śubhaṃ (fol. 5r5)

Microfilm Details

Reel No. A 1019/8

Date of Filming 28-05-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 25-12-2003

Bibliography