A 102-10 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/10
Title: Śivagītā
Dimensions: 33 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/343
Remarks:


Reel No. A 102-10 Inventory No. 66031

Title Śivagītā

Remarks ascribed to Mahābhārata. This text Śivagītā is different form the printed one.

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.5 x 10.0 cm

Folios 13

Lines per Folio 8–10

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/343

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dvāravatyā (!) sukhāsīnyāṃ, vāsudeve (!) mahādhyutiṃ |

praṇamya śirasā bhūmau, arjuna[ḥ] paripṛcchati || 1 ||

ko devaḥ sarvvadevānāṃ dhyeyaḥ pū(2)jyaś ca keśavaḥ |

etat kathaya me deva, prasādaṃ kuru me prabho || 2 ||

śrībhagavān uvāca ||

yo deva sarvvadevānāṃ, dhyeyaḥ pūjyaś ca arjunaḥ (!) |

sa śivaḥ sa mahāde(3)vaḥ sa śā⟨[[nta]]⟩ntaś ca niraṃjanaḥ || 3 || (fol. 1v1–3)

End

ye śivaṃ nābhijānaṃti, pāpenācchāditā narāḥ |

te na duḥkhād vimucyaṃte, janmātaraśatar (!) api || 293 ||

ye (3) tu bhaktāḥ śivaṃ devaṃ, prabhuṃ rudram upogatiṃ (!) |

te narāḥ puṇyakarmāṇo, yāti (!) devaṃ parāparaṃ || 294 || (!) (fol. 13r2–3)

Colophon

iti mahābhārate uttamānuśāsane śivagītā samāptaḥ (!) ||  || (4) śrīśrīśivagītāprītir astu || sarvvadā || syāmajuyā sāhu❁||ra juro || thva (sāpuratha karapāvasaṃṅalhā || paṃcamahāpāta ||) (fol. 13r3–4)

Microfilm Details

Reel No. A 102/10

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 15-11-2005

Bibliography