A 102-16 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/16
Title: Śivagītā
Dimensions: 16 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3810
Remarks:


Reel No. A 102-16 Inventory No. 66001

Title Śivagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, the MS contains only chapters 17 and 18

Size 16.0 x 10.7 cm

Folios 6

Lines per Folio 10–11

Foliation figures in the upper left-hand margin on the verso under the word śiva and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3810

Manuscript Features

Excerpts

Beginning

|| śrībhagavān uvāca ||

avyaktād abhavat kālaḥ pradhānaḥ (!) puruṣaḥ paraḥ ||

tebhyaḥ (2) sarvam idaṃ jātaṃ tasmād brahmamayaṃ jagat 1

sarvataḥ śrutimal loke sarvam ā(3)vṛtya tiṣṭhati ||

sarvataḥ pāṇipādaṃ tat sarvato kṣiśiro mukhaṃ 2

sarvendri(4)yaguṇābhāsaṃ sarveṇdriyavivarjitaṃ ||

sarvādhāraṃ sadānaṃdam avyaktaṃ dvaitava(5)rjitaṃ 3

sarvopamyaṃ paraṃ nityaṃ pramāṇaṃ cāpy agocaraṃ ||

nirvikalpaṃ nirābhāsam sarvāvā(6)saṃ parāmṛtaṃ 4 (fol. 1r1–6)

End

sarvaciṃtāṃ parityajya aciṃtyaṃ cittam āśrayet ||

(11) bahunātra kim uktena hṛdi ciṃtā (!) niveśayet 33

anavasṭhā (!) nato (!) kṛtvā na kiṃcid api ciṃtayet ||

anityakarmasatyāgī (!) nityānuṣṭhānato pi vā 34

sarvabhūtāṃtarāvāsavāṅmanobuddhimohinī ||

brahmaiva nikhilaṃ karma kiṃ tyājyaṃ viṣayādikaṃ 35 (fol. 6r10–11)

Colophon

oṃ tat sat iti jīvanmuktisvarūpaṇayogo nāmāṣṭādaśo dhyāyaḥ oṃ namaḥ śivāya oṃ namaḥ śivāya oṃ namaḥ śivāya || (fol. 6r10)

Microfilm Details

Reel No. A 102/16

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 17-11-2005

Bibliography