A 102-20 Brahmasūtra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 102/20
Title: Brahmasūtra
Dimensions: 21 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/882
Remarks:

Reel No. A 102/20

Inventory No. 66002

Title Śārīrakabhāṣya

Remarks

Author Śaṇkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 6.0 cm

Binding Hole(s)

Folios 20

Lines per Folio 9–11

Foliation figures in the verso, in the left hand margin under the abbreviation śā.pra

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/245

Manuscript Features

double exposure of 30r.

Excerpts

Beginning

vyākhyātuṃ | na cānumānagamyaṃ śāstraprāmāṇyaṃ yenānyatra dṛṣṭāṃ nidarśanam a/// dvaṃ

brāhmaṇaḥ śāstrapramāṇakatvaṃ | atrāpare pratyavatiṣṭḥaṃte | yadyapi śāstrapramā/// pi

pratipatividhiviṣayatayaiva śāstreṇa brahmasamartheta | yathā‥pāhava///kikrāny api vidhiśeṣātayā

śāstreṇāsamarthaṃte | tadvat | (fol. 11r1–4)


End

na tu tathā brahmaṇa upāsa/// śeṣatvaṃ saṃbhavati ekatve heyopādeyaśūnyatayā

kriyāārakādidvaitavijñānopapatteḥ | na hy ekatvavijñānenonmathitasya dvaitavijñānasya punaḥ

saṃbhavās triyeno/// vidhiśeṣatvaṃ brahmapratipadyete | yadyapy anyatra vedavākyānāṃ

vidhisṃsparśamaṃ/// tvaṃ na dṛṣṭaṃ nathāpy ātmavijñānasya phalaparyaṃtatvān na tadviṣayasya

śāstasya///


Colophon

Microfilm Details

Reel No. A 102/20

Date of Filming none

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-12-2011

Bibliography