A 102-29 Saṅkṣepaśārīraka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/29
Title: Saṅkṣepaśārīraka
Dimensions: 25 x 10.5 cm x 71 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5749
Remarks:


Reel No. A 102-29 Inventory No. 61372

Title Saṃkṣepaśārīraka

Author Sarvajñānātma mahāmuni

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 11.0 cm

Folios 71

Lines per Folio 8–11

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: saṃkṣe. and rāma

Date of Copying [VS] 1970

Place of Deposit NAK

Accession No. 5/5749

Manuscript Features

saṃkṣepaśārīrakaḥ saṃpūrṇaḥ pa 71

in exp.1 there is an index

pañjikāślokasaṃkhyā

1/31 prathamādhyāya 567

31 se 46 tak dvitūyādhyāya248

46 se67 taka tṛtīyādhyāya 364

67 se 71 caturthādhyāyaḥ 67

……………

śloºº 1246 ..

missing, 23-26, and 30,31,32,

illegible fol. 27,29,

after fol.29, _A 103/1 starts from fol. 33,

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||

|| brahmaṇe namaḥ || ||

anṛtajaḍavirodhirūpamaṃta-

ttatrayamalavaṃdhanaduḥkhatāviruddhaṃ ||

atinikaṭa(2)m avikriyaṃ murāreḥ

paramapadaṃ praṇayād abhiṣṭavīmi || 1 ||

svājñānakalpitajagat parameśvaratva

jīvatvabhedakaluṣīkṛta bhūmabhā(3)va || (!)

svābhāvika svamahimā sthitir asta mohā

pratyakvitir vvijayate bhuvanaika yoniḥ || 2 || (fol. 1v1–3)

End

śrīdeveśvara pādapaṃkajarajaḥ saṃparkapūtāśayaḥ

sarvajñātmagirāṃki(2)to munivaraḥ saṃkṣepaśārīrakaṃ

cakre sajjanabuddhimaṃḍanam idaṃ rājanya vaṃśye nṛpe

śrīmaty akṣataśāsane manukulād i(3)tye bhuvaṃ śāsati || 62 ||

bhujaṃgamāṃgaśāyine vihaṃgamāṃgagāmine

turaṃgamāṃgabhedine namo rathāṃgadhāriṇe || 63 || (fol. 71r1–3)

Colophon

|| || iti śrīparamahaṃsaparivrājakācārya śrīdeveśvarapūjyapādaśiṣyasya śrīsarvajñānātmamahāmunivira(5)cite śārīrakaprakaraṇavārttikasaṃkṣepaśārīrake phalalakṣaṇaṃ caturthodhyāyaḥ || śubham astu || || || (6) śubhasaṃvat 1970 varṣe kārtika kārtikaśudi daśamī budhe likhitaṃ || || (fol. 71r4–6)

Microfilm Details

Reel No. A 102/29

Exposures 27+39 =66

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.1 and exp.1 ,

Catalogued by MS/SG

Date 13-07-2005

Bibliography