A 102-4 Śambhumahimna(ḥ)siddhānta

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 102/4
Title: Śambhumahimna[ḥ]siddhānta
Dimensions: 23.5 x 10 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1630
Remarks: subject uncertain;

Reel No. A 102/4

Inventory No. 4346

Title Paraśaṃbhumahimnastotraṃ

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script A 102/4

Material paper

State complete

Size 19.0 x 9.0 cm

Binding Hole(s)

Folios 21

Lines per Folio 8

Foliation figures in both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1624

Manuscript Features

Excerpts

Beginning

|| oṁ namaḥ || śrīgaṇeśāya ||


śrīgurave paraśaṃbhave namaḥ ||


anekaśaktisaṃghaṭṭaprakāśalaharīghanaḥ |

śuddhaḥ saccinmayaḥ pāyāt śrīśaṃbhuḥ parameśvaraḥ |


śrīśaṃbho te mahimuḥ(!) stutipathabharitāḥ sāṃgavedāḥ saśāstrāḥ

siddhāṃtāḥ sā[ṃ]gavidyāḥ sa cakitagatayo nivapaśyaṃlipāraṃ (!) |

ādyaṃ taṃ tvām anaṃtaṃ paramaśivaguru te kathaṃ varṇayeyus

tasmāt prajānusārād aham api bhavataḥ | sto(!)mi kiṃcic caritraṃ || || 1 || (fol. 1v1–5)


End

maheśān nāparo devo mahimnā nāparā stutiḥ |

aghorān nāparo maṃtro nāsti tatvaṃ guroḥ paraṃ || 37 ||


dīkṣā dānam tapas tīrthaṃ homāyāgādikāḥ kriyā |

mahimnaḥ stavapāṭhasya kalānārhaṃti ṣoḍaśīṃ || 37 ||


sadasadubhayanigrahagṛhītamunivigraho bhagavān |

sarvāsām upaniṣadāṃ durvāsā jāyati deśikaḥ prathamaḥ || 38 || (fol. 21r1–6)


Colophon

iti śrīdurvāso devaviracitaṃ | śrīparaśaṃbhumahimnastotraṃ

ṣaḍanvayaśāṃbhavaraśimivivekaprakaraṇaṃ trayodaśaṃ saṃpūrṇaṃ || śubhaṃ bhavatu || ||

śrīgurūmūrttir jjayati || || rāmāya namo namaḥ || (fol. 21r6–7)

Microfilm Details

Reel No. A 102/4

Date of Filming 00-00-19

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-12-2011

Bibliography