A 102-6 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/6
Title: Śivagītā
Dimensions: 23 x 7.5 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/967
Remarks:


Reel No. A 102-6 Inventory No. 66010

Title Śivagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 7.5 x 22.9 cm

Folios 66

Lines per Folio 6

Foliation figures in the right margin of the verso

Date of Copying NS 780

Place of Deposit NAK

Accession No. 1/967

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrībhavānīśaṃkarābhyāṃ ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ ||

anugrahān maheśasya bhavaduḥkhasya bheṣajaṃ || 1 ||

na karmmanām anuṣṭhāner nadāneṣu pasāpivā ||

kaivalyaṃ labhate marttyaḥ kintu jñānena devalaṃ || 2 ||

rāmāya daṇḍakāraṇye pārvatīpatinā purā ||

yā proktā śivagītākhyā guhyādguhyatamā hisā || 3 || (fol. 1v1–4)

End

|| ṛṣaya ucuḥ ||

adyaprabhṛtinaḥ pūtas tavam ācāryyaḥ pitāguruḥ |

avidyāyā paraṃpāraṃ yasmāttārayitāsinaḥ ||

u(?)daka brahmadātrīr, ggarīyānmantradaḥ pitā ||

tasmāt sūtātmaja tvattaḥ satyomānyosti no guruḥ ||

ity uktvā prayayuḥ sarvve sāyaṃ saṃdhyām upāsituṃ ||

stuvantaḥ sūtaputrante saṃtuṣṭā gautamītaṭaṃ || 68 || (fol. 65v4–5 and 66r1–2)

Colophon

iti śrīmadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasamvāde mokṣayogonāma ṣoḍaśo ʼdhyāyaḥ || samvat 780 viśākhaśuklatṛtīyā || (fol. 66r2–3)

Microfilm Details

Reel No. A 102/6

Date of Filming not indicated

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-08-2004

Bibliography