A 1020-5 Svasthānīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1020/5
Title: Svasthānīvratakathā
Dimensions: 34.6 x 12.3 cm x 396 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 979
Acc No.: NAK 6/511
Remarks:


Reel No. A 1020-5 Inventory No. 74202

Title Svasthānīvratakathā

Subject Purāṇa

Language Newari

Manuscript Details

Script Newari

Material paper (loose)

State incomplete

Size 34.6 x 12.3 cm

Folios 400

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

marginal title svasthā in the left-hand margin on the verso

Date of Copying NS 979

Place of Copying Thimi

Place of Deposit NAK

Accession No. 6/511

Manuscript Features

Available folios

1r-92v

123r-417

Excerpts

Beginning

oṁ namaḥ bhagavate (purāna puludāttemāya) || ||

ya vrajya vedānta vidyevadantiṃ

paraṃpradhāna puluṣa tathā

pavitrāhute(2)ṣkāra namīśvara

mvātayyau namo vighnavināśanāyaḥ || (fol. 1v1–2)

End

śrīmahādeva(2)na pārvvatiyāta kanāo bijyākagu kha, thva kha śrīpārvvantīna śṛīkumārayāta kanāo bijyāta, thvanali śrī(3)kumārana jurasāṃ, agastyamuniyāta kanāo bijyāta, thva kha naimikhāranya vanasa suta śaunakādiya(4)ya cyādora ṛkhipanista kanāo bijyāta || || (fol. 426v1-4)

«Sub-colophon:»

iti śrīskandamuniśvarapurāna māghamāhātmane⟪svara⟫khaṇḍa satidevī kaṃnyādāna dvi(fol. 24v7)tiya adhyāya || 2 ||

iti śrīskandapurāne māghamāhātmā kedārakhaṇḍa satidevi ..ga praveśa tṛtiyadhyāya || 3 || (fol. 40v4)

iti śrīskandapurāna mārghamāhātamye kedārakhade dakṣaprajāpati aśvamedha jagya vidhvaṃsa catu(fol. 56v2)rthamodhyāya || || 4 ||

iti (fol. 77v2) śrīskandapurāna mārghamāhātamye kedārakhade pacāsatithu utpati paṃcamodhyāya || 5 ||

iti śrīskandapurāna mārghamāhātamye kedārakhade indra tārākaīṣa…ṣaṣṭhoamodhyāya || 6 || (fol. 86v7)

iti śrīskandapurāna mārghamāhātamye (fol. 127r3) kedālakhade navamodhyāya || 9 ||

iti śrīskandapurāna mārgha(fol. 139v3)māhātamye kedālakhade śrīsvasthānivratra ārambha daśamoadhyāya || ||

iti śrīskandapurāna mārghamāhātamye kedālakhade śrīpārvati kanyādāna śrī(fol. 156r5)svasthānikathā ekādasamodhyāya || ||

iti śrīskaṃda(fol. 168r5)purāna māghamāhātame kedālakhaṇḍa ….ganana dvādasamodhyāya || ||

iti śrīskandapurāne mā(fol. 177r4)rghamāhātame kedārakhaṇde gaṇesa kumāra valaprāsāda troyodasisa adhyāya

I(fol. 200v3)ti śrīskandapurānya mārghamāhātme kedālakhadaya agastya kumāra saṃvāde tālakāsura daitya vadha …(4)dhyāya ||

iti śrīskaṇḍapurānya mārghamātanya kedālakhadya, rāonyadeśaloka, tato sa(fol. 394r4)nātauna aṣṭatriviśvaadhyāya (!) || 31 ||

iti śrīskandapurānya mārghamāhātamya keḍārakhaṇḍe(fol. 426v5) śrīsvasthānivratakathā sapurṇṇasana adhyāya || 34 || ||

Colophon

jadi sudha vā masudha vā mama dokha nadiya(6)te |

lakha ati kaṣṭa gyānilokasinā samudraparyya kaṣṭa hanumānaṃ suyūnā,

garbbha pite dukhavyadhā(7) śrīnāsinā ||

savata 979 mti vaiśrākha śudi roja 3 thvakhunu thva pustaka sidhayakā dina juro ri(fol. 427r1)khita śrī 3 paradṛteyā śrī 3 viṣṇuchebāhārayā varjācāryya śrīsighavila gubhājuna, themiddeśayā thvavu(2) torayā dhijaviranaṃ thva puṣṭaka cokāo kayādina jura (fols. 426v5-427r2)

Microfilm Details

Reel No. A 1020/5

Date of Filming 31-05-1985

Exposures 400

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 07-06-2005

Bibliography