A 1022-11 Gītagovinda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1022/11
Title: Gītagovinda
Dimensions: 23.7 x 9 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1549
Acc No.: NAK 6/267
Remarks:

Reel No. A 1022/11

Title Gītagovindakāvya

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.7 x 9.0 cm

Folios 32

Lines per Folio 7

Foliation figures in the right-hand margin of the verso.

Scribe Nārāyaṇa

Date of Copying ŚS 1549 (~ 1627 AD)

Place of Copying Bhaktapura

King Jagajjyoti Malla

Place of Deposit NAK

Accession No. 6/267

Manuscript Features

Index on the exp.1-2 , and on the exp.2b is a stamp of NAK.

Excerpts

Beginning

oṃ namo gaṇapataye ||

meghair meduram ambaraṃ vanabhuvaḥ śyāmās tamāladrumair,
nnaktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya |
itthaṃ nandanideśataś calitayoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jjayanti yamunākūle rahaḥkelayaḥ ||

vāgdevatācaritacitritacittasadmā
padmāvatīcaraṇacāraṇacakravarttī |
śrīvāsudevaratikeli kathāsameta
metaṃ karoti jayadevakaviḥ pravandhaṃ || (fol.1v1–5)

End

yad gāndharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ
yac chṛṃgāravivekatatvam api yat kāvyeṣu līlāyitaṃ |
tat sarvvaṃ jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ
sānandāḥ pariśodhayantu sūdhiyaḥ śrīgītagovindataḥ || (fol. 30r4–6)

Colophon

|| iti śrījayadevakṛtagītagovinde sānandagovindo nāma dvādaśaḥ sarggaḥ || samāptaṃ cedaṃ gītagovindanāma pustakaṃ ||

śrīgītagovindasamagragāne nānāprakāro bahudeśabhedāt |
ekaikarāgena satālabaṃdhaṃ gītaṃ caturviṃśatisaṃkhyam etat ||

nepāladeśe śivayoḥ prasādāt bhaktāpurīnāma jagatprasiddhāḥ |
tasyāṃ sadā bhūpaticakravarttiśrīmān jagajjyotir iti prasiddhaḥ ||…

nidhiharibhujabāṇabrahmabhiḥ 1549 śākavarṣe rasatithi karasūrye śrāvaṇē śuklapakṣe | nṛpatitilakaveśmany atra nārāyaṇo sau vyalikhad idam ayatnāt rājña evājñayāpi || śrīhariharaḥ prīṇātu || śivam iti || (fol.30r7–30v7)

Microfilm Details

Reel No. A 1022/11

Date of Filming 03-06-1985

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-12-2003