A 1022-17 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/17
Title: Naiṣadhacarita
Dimensions: 35.3 x 13.5 cm x 24 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1288
Remarks:

Title Naiṣadhīyacaritra

Author Śrīharṣa

Remarks with commentary by Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 35.3 x 13.5 cm

Folios 24

Lines per Folio 11

Foliation figures in the both margin of the of verso, marginal title: nai. sa. ṭī.

Place of Deposit NAK

Accession No. 6/1288

Manuscript Features

Excerpts

Beginning

adhigatya jagatyadhīśvarād atha muktiṃ puruśottamāt tataḥ ||
vacasām api gocaro na yaḥ sa tam ānaṃdam aviṃdata dvijaḥ 1

adhunīta khagaḥ sa naikadhā tanum utphullatanūruhīkṛtāṃ
karayaṃtraṇadaṃturāṃtare vyalikhac caṃcupuṭena pakṣatī 2 (fol. 1v5–6)

śrīgaṇeśāya namaḥ ||

haṃsamukhena bhaimīvarṇanārthaṃ dvitīyasargam ārabhate || || adhigatyeti || ||

atha mocanānantaraṃ sa dvijo haṃsas tam ānandaṃ lokottaraṃ harṣam avindata , lebhe , taṃ kam , ya ānaṃdo vacasām api gocaro viṣayo na varṇayitum aśakya ity arthaḥ || kiṃ kṛtvā || tataḥ tasmāj jagatyāḥ pṛthvyāḥ adhīśvarāt svāminaḥ puruṣottamāt puruṣaśreṣṭhān nalān muktiṃ mocanaṃ adhigatya apiśabdān manaso py agocaraṃ anandaṃ(!) | yathā dvijo brāhmaṇa(!) jagati loke śrīviṣṇoḥ sakāśāt adhīśvarāt sarvotkṛṣṭāt puruṣottamāt tatprasādāt muktiṃ muktisādhanaṃ saṃsāramocanaṃ ca jñānaṃ prāpya , vāgagocaraṃ apiśabdān manaso py agocaraṃ ānandaṃ brahmasvarūpaṃ prāpnoti , yato vāco nivarttanta iti , ānandaṃ brahmaṇo rūpam iti ca śruteḥ | jñānān mokṣa iti , jagatī jagati chaṃdoviśeṣe pi kṣitāv api daṃtaviprāṃḍajā dvijā ity amaraḥ | (fol. 1v1–5, 7-8)


End

śrīharṣaṃ kavirājarājimukuṭālaṇkārahīraḥ sutaṃ
śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yaṃ
dvaitīyīkatayā mito yam agamat tasya prabandhe mahā-
kāvye cāruṇi naiṣadhīyacarite sargo nisargojvalaḥ || 110 || (fol. 24r6–7)

śrīharṣam iti || pūrvārdhaṃ pūrvavat dvayoḥ pūraṇo dvitīyaḥ dvitīya eva dvaitīyīkaḥ | tīyādīkak svārthe vaktavyaḥ | dvaitīyīkas tasya bhāvas tat tā tayā mitaḥ gaṇitaḥ nisargojvalaḥ svabhāvasundaraḥ śeṣaṃ spaṣṭaṃ || 110 || (fol. 24r8–10)

Colophon

iti śrīvedarakaropanāmakaśrīmannarasiṃhapaṃḍitātmajanārāyaṇakṛte naiṣadhīyaprakāśe dvitīyaḥ sargaḥ || 110 || śubham bhūyāt || || (fol. 24r10)

Microfilm Details

Reel No. A 1022/17

Date of Filming 03-06-1985

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-12-2003