A 1022-19 Vṛndāvanakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/19
Title: Vṛndāvanakāvya
Dimensions: 21.3 x 9.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1673
Acc No.: NAK 6/1020
Remarks:

Reel No. A 1022/19

Title Vṛndāvanakāvya

Subject Kāvya

Language Sanskrit

Text Features kṛṣṇālīlā

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.3 x 9.2 cm

Folios 7

Lines per Folio 6

Foliation figures in both margins of the verso under the abbreviation vṛ. kā.and rāma

Scribe Himānanda Dīkṣita

Date of Copying ŚS 1673

Place of Deposit NAK

Accession No. 6/1020

Manuscript Features

Remarks, probably glosses, are found in the margins. In the scan they are illegible, but certainly legible in the microfilm.

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

|| śrīkṛṣṇāya namaḥ || ||

varadāya namo haraye patati jano yaṃ smarann api namo haraye ||
bahuśaś cakraṃ dahatā manasi ditir yena daityacakraṃ dahatā || 1 ||

svam iva bhujaṃgaviśeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ ||
navapallavasamakarayā śriyormipaṃktyā ca sevitaḥ samakarayā || 2 ||

yena ca balir asunodhakṣirter(!) avasthāpitaḥ surair asurodhaḥ ||
pṛthukaḥ sannibhavadanaś cikṣepa ca yaḥ sarojasannibhavadanaḥ || 3 ||  (fol. 1v1–5)

End

nadati jaladair nidāghe sāraṃgopāste bibhrati ketakam avaneḥ sāraṃgopāste ||
saṃpraty udyamakālo na vāhinīpānāṃ tvanmukhasurabhīnāṃ śrīr na vāhinīpānāṃ || 51 ||

ity āha pītavāsasam āyatane trastaṃ kaṃśāsurāt paśumatām āyatanetrastaṃ ||
hasitānāṃ vimalatayā sahalīlājānāṃ chāyāṃ prakiran daśanaiḥ saha līlā jānāṃ || 52 || (fol. 7r2–5)

Colophon

|| iti śrīvṛndāvanakāvyaṃ samāptaṃ śubham || ||

śāke gate rāmanagāri somevāre ca some hi tithau caturthyāṃ || māse tathā śravaṇike ʼastage budhe likhad dhīmānaṃda dvijaś ca dīkṣitaḥ || || || || || || (fol. 7r5–7)

Microfilm Details

Reel No. A 1022/19

Date of Filming 04-06-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-11-2003