A 1022-20 (Mālatīmādhava)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/20
Title: [Mālatīmādhava]
Dimensions: 27.9 x 9.5 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 6/1653
Remarks:


Reel No. A 1022-20 Inventory No. 34204

Title Mālatīmādhava

Author Bhavabhūti

Subject Nāṭaka

Language Sanskrit

Text Features a story about mālatī and mādhava

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.9 x 9.5 cm

Folios 56

Lines per Folio 7

Foliation figures in the both margin of the verso under the abbreviation ma. ṭī. va. and under the word rāma

Place of Deposit NAK

Accession No. 6/1653

Manuscript Features

available folios: 11-66

Excerpts

Beginning

. . . metat | yopi hi kapola pāṇḍutādi cehna sūcitaḥ prākprabaddhas tasyāḥ kāmābhiṣvaṃgaḥ so pi tvan-nivaṃdhana iti vyaktam evaitat | etat tu na jñāyate kvadṛṣṭapūrvas tayāvaha yasya iti na khalu tādṛśyo mahābhāgadheyāḥ kumāryonyatrāsaktamanaso bhūtvānyatra cakṣurāgiṇyo bhavaṃti | api ca | anyonyasaṃbhinnaṃ dṛśāṃ sakhīnāṃ tasyāstvayiprāganurāgaliṃgakasyāpi kopīti niveditaṃ ca dhātreyikāyāś caturaṃ babaś ca kalahaṃsaḥ | upasṛtya | edaṃ ceti citraphalakaṃ darśayati | (fol. 11r1–4)

«Sub: colophon:»

dhvalāgṛhonāma dvitīyoṅkaḥ || (fol. 19v7–20r1)

sārddūlavidrāvaṇo nāma tṛtīyoṅkaḥ || (fol. 27r5)

iti mālatīmādhavanāṭake śmaśānavarṇanaṃ nāma paṃcamoṃkaḥ || (fol. 38v3–4)

End

sakhe saṃprati muhurtam api makarando jīvatīty evaṃ mā maṃśthāḥ || ājanmanaḥ | saha nivāsitayā mayaiva mātuḥ payodhara payopi samaṃnipīya | tvaṃ puṃḍarīka mukhabandhutayā visṛṣṭam eko nivāpasalilaṃ pivasītyayuktaṃ | sakaruṇaṃ vimucya parikramya ca | iyam adhastāt pāṭalāvatī | bhagavan gau . . . (fol. 66v5–7)

Microfilm Details

Reel No. A 1022/20

Date of Filming 04-06-1985

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-12-2003

Bibliography