A 1022-27 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/27
Title: Raghuvaṃśa
Dimensions: 29 x 7.3 cm x 117 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1022
Remarks:


Reel No. A 1022-27 Inventory No. 43861

Title Raghuvaṃśakāvya

Remarks in data file mentioned the MS complete with A 1023/1 but it is complete film. [A 1022/28 available MS+A 1023-1]

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 29.0 x 7.3 cm

Folios 117

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1022

Manuscript Features

available filos: 2-75,77-97,99-109,111,120

twice filmed: 12,14,

Excerpts

Beginning

raghūnām (!) anvayaṃvakṣye tanuvāg vnibhavopi san |

tad guṇaiḥ karṇṇam āgatya cāpalāya pratāritaḥ (!) ||

taṃ santaḥ śrotum arhanti sadasadvayaktihetavaḥ |

hemnaḥ saṃlakṣyate hyagnau viśuddhiḥ śyāmikāpi vā ||

vaivaśvato manurnnāma mānanīyomanīṣiṇām ||

āsīt mahībhṛtām āghaḥ praṇavaś chandasām iva ||

tad anvaye śuddhimatiḥ prasūtaḥ śuddhimattaraḥ |

dīlipa iti rājendur induḥ kṣīranidhāviva || (fol. 2r1–3)

«Sub: Colophon:»

|| iti raghuvaṃśemahākāvye aṣṭādaśaḥ sargaḥ || (fol. 118r1)

End

vigrahāc ca śayanaparāṃmukhī nānunetum avalāḥ satatvare |

ācakāṃkṣaghaṇaśabdaviklavās tāvivṛtya viśatīr bhujāntaraṃ ||

kārttikīṣu vihitānaharmyabhā śyāminīṣu lalitāṃganāsakhaḥ |

aṃnvayuṃktaṃ surataśramāpahāṃ meghamuktaviṣadāṃ sacandrikāṃ ||

saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇivimvamivahaṃsa mekhalāṃ |

sa priyā . . . (fol. 120v4–6)

Microfilm Details

Reel No. A 1022/27

Date of Filming 04-06-1985

Exposures 120

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-12-2003

Bibliography