A 1022-5 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/5
Title: Kirātārjunīya
Dimensions: 28.6 x 6.2 cm x 113 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1603
Remarks:

Reel No. A 1022/5

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.6 x 6.2 cm

Folios 113

Lines per Folio 4–5

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1603

Manuscript Features

exp.1 : not recognised ; prakīrṇapatra 1

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||

śriyaḥ kuruṇām adhipasya pālanīṃ
prajāsu vṛttiṃ yam ayuṃkta vedituṃ |
sa varṇiliṅgī viditas samāyayau
yudhiṣṭhiraṃ dvaitavane vanecaraḥ ||

kṛtapraṇāmasya mahīṃ mahībhuje
jitāṃ sapatnena nivedayiṣyataḥ |
na vivyathe tasya mano na hi priyaṃ
pravaktum icchanti mṛṣā hitaiṣiṇaḥ ||

dviṣāṃ vighātāya vidhātum ichato
rahasy anujñām adhigamya bhūbhṛtaḥ |
sa sauṣṭhavaudāryyaviśeṣaśālinīṃ
viniścitārthām iti vācam ādade || (fol.1v1–4)

End

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvvī voḍhūṃ sthitam anavasādāya jagataḥ
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās
tapolakṣmī dīptaṃ dinakṛtam ivoccair upajaguḥ ||

vraja jaya ripulokaṃ pādapadmānataśrīr
gadita iti bhavena ślāghito devasaṃghaiḥ ||
nijagṛham atha gatvā sādaraṃ pāṃḍuputro
dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma || || || 48 || || (fol. 112v3–113r1)

Colophon

iti śrīkirātārjjunīye mahākāvye lakṣmyaṃke bhāravikṛtau kalyāṇasaṃpallābho (!) nāmāṣṭādaśaḥ sarggaḥ || || kirātārjjunīya samāptiṃ cāgāt || || (fol. 113r1–3)

Microfilm Details

Reel No. A 1022/5

Date of Filming 03-06-1985

Exposures 114

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-12-2003