A 1022-9 Gītagovinda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/9
Title: Gītagovinda
Dimensions: 25.5 x 11 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1644
Remarks:

Reel No. A 1022/9

Title Gītagovinda

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Folios 23

Lines per Folio 10

Foliation figures in both margins of the verso, beneath the marginal title gī go and hariḥ

Scribe Candraśekhara

Place of Deposit NAK

Accession No. 6/1644

Manuscript Features

The 22nd and 23th folio is not filmed.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

meghair meduram ambaraṃ vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur ayan tvam eva tad imaṃ rādhe gṛham prāpaya ||
itthan nandanideśataś calitayoḥ pratyadhvakuṃjadrumaṃ
rādhāmādhavayor jayanti yamunākūle rahaḥkelayaḥ || 1 ||

vāgdevatācaritacitritacittasadmā
padmāvatīcaraṇacāraṇacakravartī ||
śrīvāsudevaratikelikathāsametam
etaṃ karoti jayadevakavi[[ḥ]] prabandham || 2 ||  (fol. 1v1–4)

End

śrījayadevavacasi jayade hṛdayaṃ sadayaṃ kuru maṇḍale ||
haricaraṇasmaraṇāmṛtam anubhava sajjanasañjvarakhaṇḍane ||
nijakāya racakucayo patraṃ citraṃ kurutha kapolayor
ghaṭaya jaghane kāñcīmuñcasrajaṃ kavarībharam ||
kalaya valayaśreṇīṃ pāṇau pade kuru nūpurāv
iti nigaditaḥ prītaḥ pītāmbaro pi tathākarot || 88 || (fol.22r5–8)

Colophon

[reading from original text]

iti rāma lakṣmaṇau kauśikānujñayāsurasaritivikṛtanamaskāre ||
jayati padmāvatīramaṇa jayadeva kavi bhāratī bhavajaladhipāre ||
namodevi gaṃge haranikhilamadhyamalakanande || 8 ||

iti dhīraja jayadeva kaviritivadati sādaraṃtārayasi bhavajaladhipāram || 9 || (fol. 23r7–9)

iti śrījayadevakaviviracitaṃ gaṃgāṣṭakaṃ saṃpūrṇam || || || likhitamidaṃ śrīcandraśekharapaṃḍitena || śubham (fol. 23r9–10)<ref name="ftn1">not filmed; read from the original ms.</ref> <references/>

Microfilm Details

Reel No. A 1022/9

Date of Filming 03-06-1985

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 26-11-2003