A 1023-10 Anekārthakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1023/10
Title: Anekārthakośa
Dimensions: 26.5 x 7.2 cm x 139 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: NS 964
Acc No.: NAK 6/1024
Remarks:

Reel No. A 1023-10

Inventory No. 41047

Title Medinīkośa

Remarks

Author Medinī

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 7.0 cm

Binding Hole

Folios 139

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation me.ko. and lower right-hand margin of the verso under the word rāmaḥ.

Scribe Vāṇīrāja Śarmā

Date of Copying NS 964

Place of Deposit NAK

Accession No. 6/1024

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

vṛṣāṅkāya namas tasmai yasya maul⟪ī⟫ivala(mbinī) ||
jaṭāveṣṭanajāṃ śobhāṃ vibhāvayati jāhnavī || 1 ||

pū(2)rvvācāryyakṛtīr vvīkṣa (!) śabdaśāstraṃ nirūpya ca ||
nānārthaśabdakoṣo yaṃ liṅgabhedena kathyate || 2 ||

prāyaśo rūpabhedena viśeṣaṇavaśāt kvaci(3)t ||
strīpuṃnapuṃsakaṃ jñeyaṃ viśeṣokteṣu kutracit || 3 ||

triliṃgyāṃ triṣv iti padaṃ mithune ca dvayor iti ||
niṣiddhaliṃgaṃ śeṣārthaṃ tvantāthādi na pūrvvabhāk || 4 || (fol. 1v1–4)

End

vāmanamādhavavācaspatidharmmavyāḍi(2)tārapālākhyān ||
api viśvarūpavikramādityanāmaliṃgāni suvicāryya || 4 ||

kātyāyanavāmanacandragobhira(3)citāni liṃgaśāstrāṇi ||
pāṇinipadānuśāsanapurāṇakāvyādikaṃ ca sunirūpya || 5 ||

ṣaṭśatagāthākoṣa(4)praṇayaṇavikhyātakauśalenāyaṃ (!) ||
medinīkareṇa koṣaḥ prāṇakarasūnunā racitaḥ || 6 ||    || (fol. 139r1–4)

Colophon

iti medinika(5)rakṛtānekārthakoṣaḥ (!) ||    ||
saṃvat 964 jyeṣṭhavadi 5 roja 4 || likhitam idaṃ vāṇīrājaśarmmaṇā ||    || śubham || (fol. 139r4–5)

Microfilm Details

Reel No. A 1023/10

Date of Filming 02-06-1985

Exposures 139

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 5v-6r has been microfilmed double.

Catalogued by BK/JU

Date 01-06-2005