A 1023-12 (Caturviṃśati)Ekādaśīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1023/12
Title: (Caturviṃśati)Ekādaśīmāhātmya
Dimensions: 25 x 13.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Inventory No. 112902–112904

Title [Ekādaśīmāhātmyasaṃgraha]

Remarks Kartikaśuklaikādaśīprabodhinīmahātmya, Caturviṃśati-ekādaśīmāhātmya

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 13.5 cm

Binding Hole

Folios 76

Lines per Folio 9–11

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 6/963

Manuscript Features

The folio number 3 appears three-times but text is not repeated.

There are some stanzas derived from Padmapurāṇa, have been written on folio 74v which are related to bath-magnanimity (Snānamāhātmya).

After the colophon the following stanza has been written with its source:

(10) adhyāpanaṃ brahmayajñaṃ pitṛyajñan tu tarpaṇaṃ |
homo deva. (!) balird (!) bhūto nṛyajjño [ʼ]tithi(11)pūjanaṃ ||
paṃcayajñeti vacanāt || padmapurāṇe ||

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

atha puruṣottamamāsasya mahātmyakathā (!) ||    ||

yudhiṣṭḥira uvāca ||

(2) bhagavan śrotum icchāmi vratānām uttamaṃ vrataṃ ||
sarvapāpaharaṃ caiva phalaṃ śukratinām (!) api || 1 ||

pu(3)ruṣottamamāsasya kathā brūhi janārddana |
ko vidhi (!) kiṃ phalaṃ tasya ko devas tatra pūjyateḥ (!) || 2 ||

(4) adhimāse tu saṃprāpte vrataṃ brūhi janārdanaḥ (!) ||
kasya dānasya kiṃ puṇyaṃ kiṃ kartavya (!) nṛbhiḥ prabhoḥ (!) || 3 || (fol. 1r1–4)

End

haripūjanataḥ sarve kṛtakṛtyā vayaṃ mune ||    ||

śrīkṛṣṇa uvāca ||

brahmaṇā ka(3)thitaṃ hy etan nāradāye (!) vipṛcchate || 61 ||

tad etat te mayā khyātaṃ yudhiṣṭhira samagra(4)taḥ ||
ekādaśīnāṃ māhātmyaṃ śṛṇuyā (!) caiva vā paṭhet || 62 ||

vidhūya sarvapāpā(5)ni viṣṇuloke mahīyate || 63 ||    || (fol. 74r2–5)

Colophon

iti ṣkaṃdapurāṇe kārttikaśuklaikā(6)daśīprabodhinīmahātmyaṃ (!) saṃpūrṇa . (!) samāptaṃ ||    ||    || śrīkṛṣṇārpaṇam astu (7) || caturviṃśati.ekādaśīnāṃ (!) caturviṃśatimahātmyāni (!) samāpta (!) || śubhaṃ ||

(8) yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tat sarva (!) kṣamyatāṃ deva prasīda para(9)meśvaraḥ (!) ||    ||

rāmaḥ ||    || rāmaḥ ||    || rāmaḥ ||    || rāmaḥ ||    || śubhaṃ || (fol. 130v5–9)

Microfilm Details

Reel No. A 1023/12

Date of Filming 04-06-1985

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 02-06-2005