A 1023-4 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1023/4
Title: Amarakoṣa
Dimensions: 31.3 x 8.1 cm x 131 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Kośa
Date: NS 820
Acc No.: NAK 6/1582
Remarks: = E 1710/5


Reel No. A 1023-4 Inventory No. 2536

Title Amarakoṣa

Alternative Title Nāmaliṅgānuśāsanam

Author Amarasiṃha

Subject Koṣa

Language Sanskrit, Newari

This text, which is complete, is of the copy tradition of Bālabodhinīvivṛti Newārī tīkā tradition of Amarakoṣa composed by Pundit Māṇikya in the time of Jayasthiti Malla of Medieval Nepal. It is known here from the typical examples of Mānikya’s vivṛti while explaining third śloka of initial definition of Amarakoṣa.[ See beginning excerpt below ]The copy of NS 506 ( A.D.1386) of the original writer is in Cambridge University Libray, Add.1698. [See Newārī Lexicon for detail in internet : http://www2.com/webart/mysqllex ]

Manuscript Details

Script Newari (pracalita)

Material Paper ( loose )

State complete

Size 31.3 x 8.1 cm

Folios 130

Lines per Folio 7

Foliation figures in the right margin on the verso.

Scribe Śyāma

Date of Copying NS 820 māgha kṛṣṇa 12 uttarabhadranakṣatra sudhiyoga somavāra .

Place of Deposit NAK

Accession No. 6/1582

Used for edition

Manuscript Features

Excerpts

Beginning

❖ Oṃ namaḥ sarvvajñāyaḥ ||

yasya jñānadayāsiṃdhoragāḍhasyānaghā guṇāḥ |

sevyatāmakṣayo dhīrāḥ sa śriye cāmṛtāya ca ||

gonasa ātmāsa , jñāna noṃ, dayā(1v1) noṃ, mahīsamudraṭo theṃ, paripūrṇṇa yāṅa conaṅāna | niṣpāpa jusyaṃ vanaṃgva guṇa thvala amo parameśvara tathāgatatvaṃ, akṣaya, avināśī jusyaṃ va(2)naṃgva | ihalokasa lakṣamīḥ | palalokasa mokṣa gāva, jñāniṃloka sakalasa sevarapaṃ gvana || ||

samāhṛtyānya tantrāni saṃkṣiptaiḥ pratisaskṛ(3)taiḥ |

saṃpūrṇṇamucyate varggairnnāmaliṃgānuśāsaṃnaṃ ||

myaṃva myaṃva śāstrasa kāsyaṃ muṃṅa vargga jīyakaṃ, nāma noṃ seya dayakaṃ saṃpūrṇṇa yāṅā thama dayakā (4) nāmaliṃgānuśāsana dhāyā thva granthaḥ | amarasiṃha paṃḍiyāsena hlāyā || ||

prāyaso rūpa bhedena sāhacaryyācca kutracit |

strīpunnapuṃsakaṃ jñeyaṃ, tadvi(5)śeṣa vidheḥ kvacit || ||

strīliṃga | puṃliṅga | napuṃsakeliṃga thva svatā liṅga | the sehune | gvalechinoṃ thāyasa rūpabhedayā anusāraṇa khagā nandakaḥ | puṃ(6)liṃgaḥ | kaumodakī gadā | strīliṅgaḥ | cakraṃ sudarśanaṃ | napusakaliṅgaḥ | gvalechinoṃ thāyasa, nāpaṃ cogvayā anusāraṇaḥ | kaṭuḥ | puṃliṃgaḥ | nadī sarit(6) strīliṅgaḥ | viyadviṣṇupadaṃ | napuṃsakaliṅgaḥ | gvaḷchinoṃ thāyasa viśeṣarapatā dvātaṅāna | pumān pāpmā | dyodivau dve striyau | klīve tripiṣṭapaṃ || || (2r1)

End

yuṣmadasmattiṅavyayaṃ | paraṃ virodhe śeṣantu jñeyaṃ śiṣṭaprayogataḥ || thvate aliṃgaḥ || || liṃgasaṃgrahavargga(131r2)ḥ || ||

ityamarasiṃha[kṛ]tau nāmaliṃgānuśāsane sāmānyakāṇḍonāmastṛtiyaḥ || samāptaḥ || || ۞ || || śubhamastu sarvvadā || ||(3)

=== Colophon === (written with second hand)

samvat 820 māghamāse kṛṣṇapakṣe dvādaśyāyāṃ tithau uttarabhadranakṣetre suddiyoge somavāsare || thvakuhnu syāmasena coya dhunakā dina || (131r 4)

Microfilm Details

Reel No. A 1023/4

Date of Filming 02-06-1985

Exposures 131

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 25-10-2002

Bibliography