A 1023-5 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1023/5
Title: Amarakoṣa
Dimensions: 27.7 x 11.9 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date: VS 1919
Acc No.: NAK 6/873
Remarks:

Reel No. A 1023/5

Inventory No. 2286

Title Amarakośa

Remarks tṛtīyakāṇḍa

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.0 cm

Binding Hole

Folios 24

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation a. ko.3 and lower right-hamd margin of the verso under the words rāmaḥ, kṛṣṇaḥ, hariḥ etc

Scribe Bālakṛṣṇa Śarmā

Date of Copying VS 1919

Place of Deposit NAK

Accession No. 6/873

Manuscript Features

Available folios are: 13–36.

Excerpts

Beginning

-nadhyotau bherīpaṭaham ānakau || 3 ||

utsaṃgacihnayor aṃkaḥ kalaṃko ṃkāpavādayoḥ ||
takṣako nāgavarddhakyo(2)r arkaḥ sphaṭikasūryayoḥ || 4 ||

mārute vedhasi bradhne puṃsi kaḥ kaṃ śiroṃbunoḥ ||
syāt pulākas tucchadhānye (3) saṃkṣepe bhaktasikthake || 5 ||

ulūke kariṇaḥ pucchamūlopāṃte ca pecakaḥ ||
kamaṃḍalau ca karakaḥ su(4)gate ca vināyakaḥ || 6 || (fol. 13r1–4)

End

bahuvrīhir adiṅnāmnām unneyaṃ tad udāhṛtaṃ ||
gu(6)ṇadravyakriyāyogopādhibhiḥ paragāminaḥ || 44 ||

kṛtaḥ karttary asaṃjñāyāṃ kṛtyāḥ karttari karmaṇi ||
a(7)ṇādyaṃtās tena raktādyarthe nānārthabhedakāḥ || 45 ||

saṭsaṃjñakās triṣu samā yuṣmadasmattiṅavyayaṃ ||
(36v1) paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ || 46 ||    ||

iti liṃgādisaṃgrahavargaḥ ||    || (fol. 36r5–36v1)

Colophon

ity a(2)marasiṃhakṛtau nāmaliṃgānuśāsane ||
sāmānyakāṃḍas tṛtīyaḥ sāṃga eva samarthitaḥ || 1 ||

śrī(3)samvat 1919 kārttikaśukla 15 vāsare 5 likhitam idaṃ pustakaṃ bālakṛṣṇaśarmaṇā śubham || (fol. 36v1–3)

Microfilm Details

Reel No. A 1023/5

Date of Filming 02-06-1985

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 30-05-2005