A 1024-11 (Smaradīpikā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/11
Title: [Smaradīpikā]
Dimensions: 25.8 x 8.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 6/1629
Remarks:


Reel No. A 1024-11 Inventory No. 67398

Title Smaradīpikā

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,

Size 25.8 x 8.7 cm

Folios 7

Lines per Folio 7

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: smara. and rāma

Place of Deposit NAK

Accession No. 6/1626

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya | śrīgurubhyo namaḥ |

harakopānalenaiva bhaṣmībhūyākarosmaraḥ | (!)

arddhanārīśarīraṃ hi yasya ta(2)smai namo namaḥ |

samyagārādhitaṣkāmaḥ sugaṃdhi kusumādibhiḥ |

vidadhāti vara strīṇāṃ mānagraṃthi vimocanaṃ |

aneka (3) mata śāstrāṇāṃ sāramākṛṣya yatnataḥ |

tena tan nāmadheyena nirmitā smaradīpikā |

kāmaśāstravida stadjñā havaṃti (4) sundarīpriyā |

kāmaśāstram ajānaṃto ramante paśuvat striyaṃ | (fol.1v1–4)

End

taruṇī rahite kāṃte vyarthaṃ deśa viceṣṭitaṃ |

bāhyā(5)dikaṃ kadācidvā vicheda (!) kramaśas tathā ||

daśamī manmathāvasyāṃ prāpnoty eva na śaṃsayaḥ|

abhilāṣaścintanaṃ cā(6)nusmṛtir guṇakīrtanaṃ |

unmādo vipralāpaṃ ca unmāde vyādhir aṣṭayaḥ |

jaratā maraṇaṃ caiva daśāvasthā mano(7)bhuvaḥ |

pramadānāṃ narāṇāṃ ca smaronmathitacetasā |

lakṣayitveti taṃ strīṇāṃ hṛdivijña pravarttate |

satyaṃ valla–(fol.7v4–7)

Microfilm Details

Reel No. A 1024/11

Date of Filming 05-06-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-05-2005

Bibliography