A 1024-15 Cāṇakyanītisārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/15
Title: Cāṇakyanītisārasaṅgraha
Dimensions: 25 x 11 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1008
Remarks:


Reel No. A 1024-15 Inventory No. 13887

Title Cāṇakyanītisārasaṅgraha

Author Cāṇakya

Subject Nīti

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.5 cm

Folios 71

Lines per Folio 8

Foliation figures in the both margin of the verso under the abbreviation cā. ka./cā. la. and rama

Scribe Amvaragira

Place of Deposit NAK

Accession No. 6/1008

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| śrīgurucaraṇakamalebhyo namaḥ ||

ṛṣir uvācaḥ (!) ||

praṇamya śirasā viṣṇu (!) trailokyādhipatiṃ prabhum ||

nānā śāstraṃ dhṛtaṃ vakṣe rājaniti samuccayam || 1 || (!)

asyārthaḥ ||

trailokyakā adhipati viṣṇuparameśvarakana ||

namaskāra gari nānāśāstra ādi yo rājanitikana jhiki āphnā chorālāī sikṣyā nimitta cānāyaka(!) ṛṣile ājñā bhayāko || āja amara gira āphnā vuddhiśeṣa bhākā gardachan || 1 || (fol. 1v1–5)

End

asāre khalu saṃsāre sāram eta (!) catuṣṭayaṃ ||

kāśyā (!) vāsa jjanatāsaṃ (!) gaṃgābhaḥ śambhūpūjanaṃ (!) || 328 ||

asyārtha ||

yo saṃsāramā rsara (!) bhanyāko cāra thoka mātra cha kaun kaun cha bhanaulā ta kāśīmā vāsa garnu bhayoḥ sajjanakā saṃga garnu bhayo gaṃgājīmā snāna garnu bhayo śrīmahādevajīko pūjāgarnu bhayo anitya śaṃsāramā sāra bhanyāko yattikai ho arusāra kehi chaina || 328 || ❁ || || (fol. 70v5:71r1)

Colophon

|| iti śrīcānako (!) nitīsārasaṃgrahe tṛtīyaśatakamḥ (!) || || śubham || || liṣītaṃ hitopadeśa śubhamḥ (!) || || śubham mastu (!) sarvadā || śubhma (fol. 71r1–2)

Microfilm Details

Reel No. A 1024/15

Date of Filming 05-06-1985

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-03-2004

Bibliography