A 1024-20 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/20
Title: Cāṇakyasārasaṅgraha
Dimensions: 28.2 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/1635
Remarks:


Reel No. A 1024-20 Inventory No. 14014

Title Cāṇakyasārasaṅgraha

Author Cāṇakya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, marginal damage

Size 28.2 x 9.0 cm

Folios 9

Lines per Folio 7

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 6/1635

Manuscript Features

Excerpts

Beginning

guṇeṣu kriyatāṃ yatnaṃ kimātopaiḥ (!) prayojanaṃ |

vikrīyaṃtena (!) ghaṃṭhābhir (!) gāvaḥ kṣīra vivarjitāḥ | 26 |

narasyābharaṇaṃ rūpaṃ rūpasyā bharaṇaṃ guṇaṃ |

guṇasyā bharaṇaṃ jñānaṃ jñānasyābharaṇaṃ kṣamā |

guṇaṃpṛchasi (!) mārupaṃ śīla pṛchasi (!) mākulaṃ |

siddhiṃ pṛchasi(!) mā vidhyāṃ bhoagaṃ pṛchasimādhanaṃ || 28 || (!)

aguṇasya hataṃ rupaṃ aśīlasya hataṃ kulaṃ |

asiddhiś (!) ca hatā vidhyā abhogasya hataṃ dhanaṃ | 29 | (fol. 3r1–4)

«Sub: colophon:»

|| iti śrīcānake (!) sārasaṃgrahe prathamaśatakaṃma (!) || (fol. 7v3–4)

End

nadīnāṃ jānhavī śreṣṭhāḥ nārīṇāṃ ca pativratā |

manuṣyaṇāṃ nṛpopyāhuḥ (deśānāṃ) yatra nirvṛtiḥ | 66 |

putra pautra janākīrṇaṃ dāsīdāsa samākulaṃ |

bhāryyā virahiṇa puṃsāṃ yathāraṇyaṃ tathā gṛhaṃ | 67 |

sarveṣām eva ratnānāṃ striyoratnam anuttamaṃ |

tasyāt tad artha niratā tayā tyaktā dhanena kiṃ | 68 |

(ku strī) . . . (fol. 11v5–7)

Microfilm Details

Reel No. A 1024/20

Date of Filming 05-06-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-03-2004

Bibliography