A 1024-21 Cāṇakyanīti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1024/21
Title: Cāṇakyanīti
Dimensions: 26.1 x 10.9 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 6/819
Remarks:


Reel No. A 1024-21 Inventory No. 13802

Title Cāṇakyanīti

Author Cāṇakya

Subject Nīti

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.1 x 10.9 cm

Folios 16

Lines per Folio 6–7

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: cā. na. and rāma

Place of Deposit NAK

Accession No. 6/819

Manuscript Features

Available folios 4-7, 9–11,16–19, 27, 50, 61–63, 65

Excerpts

Beginning

…chainaṃ, jo gurule saṃsāra

samudra natarisakanu tāri diṃchan || 10 ||

mātā gaṃgā samaṃtīrthaṃ pitā puṣkaram eva ca ||

guruḥ kedāratīrthaṃ ca mātāgaṃgā samāpunaḥ || 11 || ||

āmā gaṃgā bāvu puṣkara tīrthaḥ guru kedāratīrtha

varovara hun mātābhanyā gaṃgāvarovara mānnu || 11 ||

vidhyā rupaṃ kurupāṇāṃ kṣamārupaṃ tapasvināṃ ||

kokilānāṃ svaraṃ rūpaṃ nārī rupaṃ pativratā || 12 || (fol. 4r1–5)

End

karmaṇā hi pradhānena vuddhinā kiṃ prayojanaṃ ||

pāṣāṇasya kuto vuddhis tena devo bhaviṣyati || 71 ||

tasyārthaḥ ||

karmale nadiyā vuddhiko kehi lāgdaina

karmamā didāni buddhi bhayāpani dhuṃgo devatā huṃcha || 71 ||

karmāṇyapi pradhānāni sannikṛṣṭe śubhe grahe ||

vaśiṣṭadatta lagnepi jānikī duḥkha bhāginī || 72 ||

tasyārthaḥ ||

śubhavelāpāri kana bhalodinamā sītāko vivāha bhayo

karmakā nadīdā sītājīle duḥkha pāyīn || 72 ||

sānukūle bhavettasmin doṣāpi guṇa saṃhatiḥ (!) ||

guṇopi doṣatāṃ māṃ… (fol. 65v2–6)

Colophon

Microfilm Details

Reel No. A 1024/21

Date of Filming 05-06-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 26-03-2004

Bibliography