A 1024-7(1) Kātantra Vyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1024/7
Title: Kātantra
Dimensions: 19.5 x 8.2 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 6/1261
Remarks:


Reel No. A 1024-07 (1) MTM

Inventory No. 30872

Title Kātantra Vyākaraṇa

Remarks MS holds the portion of the Kātantra Vyākaraṇa and Vṛtti by Durgasiṃha which is called Daurgasiṃhavṛtti.

Author Śarvavarman / commentator: Durgasiṃha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material thasaphu

State incomplete

Size 19.5 × 8.2 cm

Binding Hole(s)

Folios 60

Lines per Page 6–8

Foliation

Place of Deposit NAK

Accession No. 6/1261

Manuscript Features

1. The MTM contains following texts:

(1) Kātantra Vyākaraṇa (exps. 3–8, 48–71)

(2) Smaradῑpikā (exps. 10–44)

2. Exps. 9 and 10, 25 and 25, 37 and 38 are two exposures of the same folio.

3. Exps 40, 41 and 42 are three exposures of the same folio.

Excerpts

Beginning

❖ namo gaṇeśāya ||

devadevaṃ praṇamy ādau sarvajñaṃ sarvadarśinaṃ |
kātantrasya prava(2)chyāmi(!) vākhyānaṃ sārvavarmikaṃ ||    ||

sirrddho(!) varṇasamāṃmnāyaḥ ||

siddhaḥ kha(3)lu varṇṇānāṃ samāmnāyo vedi[[ta]]vyaḥ | na punar aṇ(!)yathopadeṣṭavya ity arthaḥ | si(4)ddhasabdo tra nityārtho niṣpannārthaḥ prasiddhārtho vā | yathā siddhim(!) ākāśaṃ si(5)ddham annaṃ kāmpillasiddha iti varnā akārādayaḥ | teṣāṃ samāmnāyaḥ pāṭha(6)kramaḥ ||    || (exp. 3t1–6)

End

parokṣāyā me guṇe

ṛtaś ca saṃyogādeḥ ||

ṛdantā(5)nāṃ ca ||

ṛccha ṛtaḥ ||

śīṅa sārvadhātuke ||

ajīyye ||

ājiricyād a(6)ntānāṃ ||

śācchāsāhvā vyā vepāmini ||

arttihrībrīrīknuyīkṣmāghā(7)dantānām antaḥpojalopaguṇaś ca nāmināṃ ||

pātelo ʼnta ||

dhūña prī(8)ṇātyornaḥ ||

sphāyarvādeśaḥ ||

śaderagatau [[taḥ]] hantestaḥ ||

hasya hanter ghi (exp. 71t4–8)

Sub-colophons

iti daurgasihyāṃ vṛttau saṃdhau prathamaḥ pādaḥ samāptaḥ || o || (exp.)

iti sa(4)ndhau dvitīya pāda samāptaḥ ||    || (exp.48t3–4)

iti sandhau tṛtīya (6) pāda samāpta || (exp.48t5–6)

iti sandhau caturthaḥ pādaḥ sa(6)māptaḥ || ۞ ||(exp.48b5–6)

iti sandhau pañcama pāda sa(49b1)māptaḥ ||    || (exp 49t6–b1)

iti nāmni catuṣṭaya prathama pādaḥ (4) samāptaḥ || 0 || (exp 51t3–4)

iti nāmni catuṣṭaya dvitīyaḥ pādaḥ samāptaḥ || 0 || (exp. 52b3)

iti nāmni catuṣṭaya tṛtīyaḥ pādaḥ samāptaḥ || 0 || (exp. 54t4)

iti nāmni catuṣṭa(6)ya kārakaḥ pādaḥ samāptaḥ ||    || (exp. 55b5–6)

iti nāmni (57t1) catuṣṭaya samāsa pāda samāptaḥ || 0 || (exps. 56b6–57t1)

iti nāmni catuṣṭaye taddhitaḥ pā(6)daḥ samāptaḥ || ۞ || (exp. 61t5–6)

ity ākhyāte prathamaḥ pādaḥ samāptaḥ || 0 || (exp. 63t6)

ity ākhyāte dvitīyaḥ pādaḥ samāptaḥ ||    || (exp. 66b6)

ity ākhyāte tṛtīya pādāḥ samā(8)ptaḥ || ۞ || (exp. 67b7–8)

ity ākṣāte catu(9)rthaḥ pāda samāptaḥ || ۞ || (exp. 69b8–9)

Microfilm Details

Reel No. A 1024-7

Date of Filming 15-06-1985

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 22-11-2011