A 1024-7(2) Smaradīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1024/7
Title: Smaradīpikā
Dimensions: 19.5 x 8.2 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 6/1261
Remarks:


Reel No. A 1024-07 (2) MTM

Inventory No. 30873

Title Smaradῑpikā

Remarks

Author

Subject Kāmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thasaphu

State complete

Size 19.5 × 8.2 cm

Binding Hole(s)

Folios 60

Lines per Page 6–7

Foliation

Scribe

Date of Copying SAM (NS) 838

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1261

Manuscript Features

1. The MTM contains following texts:

(1) Kātantra Vyākaraṇa (exps. 3–8, 48–71)

(2) Smaradῑpikā (exps. 10–44)

2. Exps. 9 and 10, 25 and 25, 37 and 38 are two exposures of the same folio.

3. Exps 40, 41 and 42 are three exposures of the same folio.

Excerpts

Beginning

❖ oṃ namo gaurīpataye ||

harakopānalenaiva bhasmībhūyakṛto haraḥ |

a(2)rddhanārīśarīrohi yena tasmai namo namaḥ |


śivayā mimikhāyā mina bhasma (3) juyāoṃ śrī mahādevana arddhanārīśvara juyakaraṃ gvahmasena thva kāmade(4)vayātaṃ namaskāra ||

saṃmyag ārādhitaḥ kāmaḥ sugaṃdhikusumādibhiḥ | (5)

vidadhāti varastrīṇāṃ mānagraṇthi mocanaṃ ||


candana puṣpādina pujā yā(6)ṅa upāsanā yāṅāhma kāmadevana samasta strī vaśya yātaṃ || ||

End

svīyeṣṭadevatāmantraṃ japtvā putrārthamātsaraḥ |

ya(3)thā vibhutidānaṃ ca brahmacaryyeṇa tiṣṭhati |

kṛṭvādau kṣetraśuddhiṃ ca puna(4)ḥ kṣetre śubhe dine |

sūryyodayapradoṣābhyāṃ viśeṣāc ca baliṃ dadet (5) |

bhūtvā caikamanā viṣṭho vījam āropayed yadi |

satamāsā dayet tu(6)rṇṇaṃ guṇavantaṃ yaśasvinaṃ ||


iṣṭa mantra japa yāya putra kāmanāna phaya (1) the dāna biya brahmacaryya vrata yāya śutha balahni bali biya kṣetraśuddhi yāṅāṃli krīḍā yāṅa (2) duthane vīja guṇavanta yaśāsvi kāya putra dayake prakāra thvate || ||


Colophon

iti smaradīpikā samāptā ||

sa 838 āṣā śu 8 aṃgāra thvakuhnu (4) samāpta dina ||

Microfilm Details

Reel No. A 1024-7

Date of Filming 15-06-1985

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 22-11-2011

Bibliography