A 1026-1 Caurāsīrāgamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/1
Title: Caurāsīrāgamālā
Dimensions: 23.3 x 11.6 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 5/608
Remarks:


Reel No. A 1026-1 Inventory No. 10951

Title Sacitracaurāśīrāgamālā

Subject Saṇgīta

Language Sanskrit, Newari

[1] bhirava rāga

[2] bhairavī rāga bhairavayā strī

[3] bhairava rāga

[4] bibhāvayati rāgabhairavayā strī

[5] gurjjarī rāgabhairavayā strī

[6] bilāvalī rāgabhairavayā strī

[7] belātakī rāgabhairavayā strī

[8] mārū rāgabhairavayā kāya

[9] deśāṣa rāga bhairavayā putra thvapuṃ

[10] pañcama rāgabhairavasya putra

[11] korāva rāgabhairavasya putra

[12] siṃdhava rāgabhairavasya putra evaṃ

[13] lalīta rāga

[14] madhumādhavī rāgabhairavasya putra

[15] belāvala rāgabhairavasya putra

[16] mālakauśika rāga

[17] goḍaśrī rāgamālakauśikasya kāntā

[18] devakarni rāgamālakauśikasya strī

[19]guṇaśorathi rāgamālakauśikasya kāntā

[20]karṇāti rāgamālakauśikasyā strī thva

[21]dhanāśrī rāgamālakauśikasyā strī

[22]mālava rāgamālakauśika putra

[23]māruta rāgamālakauśikasya putra

[24]miṣṭhāṃga rāgamālakauśikasya putra

[25]karṇāta rāgamālakauśikasya putra

[26]ṣaṃgālaṣarddhana rāgamālakauśikasya putra

[27]ānandavasaṃnta rāgamālakauśikasya putra

[28]caṇḍraprakāsa rāgamālakauśikasya putra

[29]rāmakarī rāgamālakauśikasya putra

[30]hyandola rāga

[31]hindolikā rāgahyandolayā strī

[32]devaśrī rāgahyandolayā hmoco

[33]tori rāga[34]ahirī rāga

[35]praṭhamañjari rāga[36]mālavapañcama rāga

[37]himakari rāga[38]hiṃḍola rāga

[39]bagāra rāga[40]sindra rāga

[41]ballādi rāga[42]vasanta rāga

[43]bibhāsa rāga[44]vilāsinī rāga

[45]dipaka rāga[46]sāveri rāga

[47]toḍi rāga[48]kakubha rāga

[49]nāṭakabhairavī rāga[50]gāṃdhāra rāga

[51]sāraṃga rāga[52]śrīsavari rāga

[53]ānandavijaya rāga[54]keṣara rāga

[55]bhamarānanda rāga[56]ānandabhāskara rāga

[57]lāberi rāga[58]śrī rāga

[59]gandakari rāga[60]kāṃcakī rāga

[61]gauri rāga[62]sāraṃgi rāga

[63]guṇakarni rāga[64]śrīmādhava rāga

[65]hemagauri rāga[66]kāmodavijaya rāga

[67]kāmoda rāga[68]bihaṃgarā rāga

[69]gauḍamallāra rāga[70]kalyāṇa rāga

[71]karṇāta rāga[72]megha rāga

[73]guṇa rāga[74]mālaśrī rāga

[75]sārthīkā rāga[76]khaṃbhāvatī rāga

[77]ahi rāga[78]kānarā rāga

[79]nāṭa rāga[80]kaḍāla rāga

[81]sthula rāga[82]jārandhara rāga

[83]mallāla rāga [84]rāmaśrī rāga

«written in back cover:»

guṇuśrī rāga

❖ vicitravastro vibhuṣitāṅga(exp.43:1)

anyonya bhāva sukha….(2)vādatāmiḥ |

durvvāṅga deha..(3)ma sadṛśo

bālāṅga rupīca rāma(4) śrī rāga || ||

rāma rāma rāma rāma(5)

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 23.3 x11.6 cm

Folios 43

Lines per Folio 5-8

Illustrations 85

Place of Deposit NAK

Accession No. 5/608

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

sukhopaviṣṭe suratīrthamīgha(2)śo,

viśuddha rāgaiḥ parirakṣitāṅgaḥ |

vilāsinīmodi(3)ta cittavṛttiḥ

śaśiprabho yaṃ kilabhairava syāt || || (4) ||

anyaca ||

jaṭānibaddho mṛgarājabhūṣaṇaḥ

triśū(5)lakhaṭvāṅga varatrilocanaḥ ||

ma(ghe)ttamāṅgaḥ sita(6)bhasmalepana,

sānandito bhairavarāgarīritaḥ || 1 || (exp. 1t1-6)

End

❖ himācare gūhatare nivāsaṃ, (2)

kuru(ka)ṇṭhavarṇaṃ jaṭāmuktake(3)śī ||

keyuramālā ghṛtakunda(4)rāṇiguṇḍa

śrīrāga śvatapaḥsva(5)rūpaṃ ||

rāma rāma rāma rāma rāma (exp. 42b1-5)

Colophon

iti śrīcaurāśirāgamālā samāptaḥ || (exp. 42b6)

Microfilm Details

Reel No. A 1026/1

Date of Filming 14-06-1985

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 18-06-2004

Bibliography