A 1026-22 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/22
Title: Hanūmannāṭaka
Dimensions: 26.3 x 9.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3939
Remarks:


Reel No. A 1026-22 Inventory No. 22959

Reel No.: A 1026/22

Title Hanumannāṭaka

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.3 x 9.3 cm

Folios 42

Lines per Folio 12

Foliation figures in the right-hand margin of the verso 

Place of Deposit NAK

Accession No. 5/3939

Manuscript Features

Available folios 3-17a, 17b-42, 44,

Excerpts

Beginning

utkṛtyotkṛty agarbhan api śakalayituṃ kṣatrasamtān aroṣād-d ud-dāmasyaikaviṃśaty avadhi viśasataḥ sarvato rājavaṃśyān || pitryaṃ tad ūkta pūrṇaprativacanam aho mandamaṃdāyamāna krodhāgneḥ sarvato me na khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ || 34 ||

āścaryaṃ kārtavīryyārjunabhujavipina chedalīlāvirūḍhāḥkeśūragramthiratnotkarakaṣaṇaraṇat kāraghoraḥ kuṭhāraḥ ||

tejobhiḥ kṣatragotrapralayasamuditadvādaśārkānukāraiḥ ||

kin na prāptaḥ smṛtiṃ te smaradahanadhanur bhaṃgasaṃgotsukasya || 35 ||

(fol.1:1–3)

«Sub: colophon:»

|| iti śrīhanūmadvīracite mahānāṭake setubaṃdhonāma saptāṃkaḥ || 7 ||

(fol. 33r4–5)

End

muhu ātmapakṣaviyaṃ kāṃkṣatī cakārāt |

muhu paramakṣanaṃgaṃ kāṃkṣaṃtī muhur dhāvatī aṃtarālayanitā asīditi śeṣaḥ |

āta eva mugdhājñā daivam ajānatītyarthaḥ |

kadācid gṛhe kadācid rāvaṇābhyāse eṣa vya evāṃtarālaḥ |

ekatras thitvabhārād iti | dhāvanam iva dyotayati || 3 || || rāmaḥ || (fol. 44r10–12)

Microfilm Details

Reel No. A 1026/22

Date of Filming 16-06-1985

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-02-2004

Bibliography