A 1026-23 Rāmābhiṣekanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/23
Title: Rāmābhiṣekanāṭaka
Dimensions: 29.2 x 10.2 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1462
Remarks:


Reel No. A 1026-23 Inventory No. 56724

Reel No.: A 1026/23

Title Rāmābhiṣekanāṭaka

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.2 x 10.2 cm

Folios 24

Lines per Folio 9

Foliation figures in the right-hand margin of the verso 

Place of Deposit NAK

Accession No. 1/1462

Manuscript Features

Available folios 93-116,

Excerpts

Beginning

vibhīºº ||

mohaṃ nāṭayan patati ||

lakṣmaºº ||

sasaṃtrakrodhavikaṭam upagamya vibhīṣaṇam prati ||

āryyāryya cetaya vibhīṣaṇa jīvam āśu,

vāṇena rāvaṇam ahaṃ hṛdaye bhinadmi ||

it krodhālīḍhaṃ sarasandhānaṃ nāṭayati ||

hanūºº ||

sakrodhaṃ || śrīrāmeṇa pratijñātaṃ, badhyosaurāvaṇo mayā ||

ity eva bhāgato ʼsmābhir v-vadhyase rakṣatāṃ śiraḥ ||

aṃgaºº || sakrodhaṃ || āḥ pāparākṣasāya sad atiṣṭha re tiṣṭha || (fol. 93r1–4)

«Sub: colophon:»

iti rāmamabhisiñcati || (fol. 116v1)

End

rāmaḥ ||

hanūmantaṃ prati ||

tvam asi paramavīraḥ rāmabhadrasya jīva,

raghukulanṛparājī niḥphalaṃkāya hetoḥ |

tvad anucaritasevā yogyatāṃ kiṃ kariṣye,

ṛṇam ivam aham evaṃ yatisevā paratraṃ ||

hanūºº ||

deva ||

yāvad rāvaṇarāghavīyasamare sparddhākathā varttate,

yāvat sevakanāthasevanavidhau sevā vidhāvarttate |

yāvac candradivākarādivibudhāḥ khe bhānti bhāsvaratkarā,

stāvad deva mamāstu saṃvratam idaṃ svāmyārthasevākaraṃ (!) || rāmaḥ ||

(fol. 116v6–9)

Microfilm Details

Reel No. A 1026/23

Date of Filming 16-06-1985

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-02-2004

Bibliography