A 1026-24 Vidyāvilāpa(nāṭaka)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/24
Title: Vidyāvilāpa(nāṭaka)
Dimensions: 23.7 x 6.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Nepali; Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1539
Remarks:


Reel No. A 1026-24 MTM Inventory No.: 86984

Title Vidyāvilāpanāṭaka (prakīrṇa)

Remarks This is the first part of a MTM which also contains the text #Stotrasamuccaya

Subject Naṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete, damaged

Size 23.7x6.5 cm

Folios 2

Lines per Folio 8

King Viśva Malla

Place of Deposit NAK

Accession No. 1/1539

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namo nāṭeśvarāya ||

śūṇnya me || ||

gācheṃduyā śloka

sūtra praveśa ||

trailokyarakṣaṇa paraṃ tridaśādhinātha,

vyāghrī(2) jirṇāmbaradharaṃ śaśikhaṇḍamauliṃ |

hemācalābha(!) girijāramaṇaṃ trinyatraṃ

nāṭyeśvaraṃ śubhakaraṃ praṇamāmityaṃ ||(3)

me viśada || 0 ||

ahe bhāyivindi ahmāra vacana eka śuna ||

vande stanandhaya sudhākara seṣaraṇya

śailyendra jaika(4) ramaṇasya pituḥ pitṛṇāṃ |

pādāmbujaṃ bhava payonidhitāraṇai,

potaṃ purandagatādyupasevitaṃ tata || ||(5)

aho bhāyivṛndai, śrīmat śrībhaktapattana nagarī,

śakala, deva guṇijana, sobhita, tārmmahimā śuna ||

seyaṃ bhaktā(6)puri khyātā nagarī baviḍo jalaḥ |

śrīviśva malla nṛpatī, rajejasyosmaraḥ prabhaḥ || ||

ahe bhāyivindi suna ||

deśavarṇṇā me || ||

aho bhāyivindi śrīśrījaya viśva malladevasya, sabhāke mahimā suna ||

iyaṃ samajyāsadasāṣyamunāṃ,

vi(7)rājate sahirahomaghonaḥ |

śrīviśva mallasya nṛpendra

maulimāhārha rahai dyuti rañjitāṃghreḥ || ||

ahe bhāyivṛnda, asmina(exp 2t1) śrībhaktapattana nagari

vidyāvilāpanāṭaka pravartta hailo tā dekhinimitta ahme jāvo ||

payisārana vaṃṅe me, rājanandini |

kunabhāsā (2) dhave 2 nāṭakā śarvva

śarvvaahme śunilo, cokha jāva || (exps. 1,ll.1-2t2)

End

ahe dvāri, koṭāla suciyā ahme ayilo devonake gvacara kara ||

he kotāla sarvvathā, tuhme e(4)thā thāko || ||

rājeśvara nāgaracanda koṭāla dvāre thākilo ||

ahe dvāri bolāyi āno ||

māhārājā ājñā(5) ||

ahe kotāla rājārhukuma haulojā ||

dvāri sarvvathā || ||

aho rājeśvara avadhāna, mahādevi avadhā(6)na vidyādharo avadhāna ||

mahārājā māhāhe(Û)vi vidyādevi, sevā herāvati tuhma kuśala ||

sakalasyaṃ hlāyu ||

..(7) koṭāla, he śuciyā ethā thāke ||

māhārājā sarvvathā || ||

ahe mā, baḍi vara bhaili hame ethā rahilo, ahe..(8)ri madhye jāyivo |

ahe vidyākumāri jāva ||

ahe herāvati, ayiśva ||

svāmini je āgyā ||

nehmaṃ dabala … (exp. 4t3-8)

Microfilm Details

Reel No. A 1026/24a

Date of Filming 16-06-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks Among two prakīrṇa folios here, the first folio is clear to be initial one but the second one is not seems to be the following (2nd) folio. It seems to be a folio among any middle ones.

Catalogued by KT/RS

Date 14-05-2004

Bibliography