A 1026-27 Hanūmannāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/27
Title: Hanūmannāṭaka
Dimensions: 43.3 x 19 cm x 249 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/151
Remarks: up to? aṅka 14, w Nepali anuvāda; I


Reel No. A 1026-27 Inventory No. 22966

Reel No.: A 1026/27 = A 1027/1

Title Hanumannāṭaka

Remarks commentary in Nepali language

Author Dāmodaramiśra

Subject Nāṭaka

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 43.3 x 19.0 cm

Folios 249

Lines per Folio 14–15

Foliation figures on the verso, in the upper left-hand margin under the marginal title

Illustrations 227+ 92 [ in film-card noted 248+2 in cover]

Place of Deposit NAK

Accession No. 3/151

Manuscript Features

Faded, focus out and hardly readable.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīhanumate namaḥ ||

yaṃ brahmavedāṃtavido vadanti

paraṃ pradhānaṃ puruṣaṃ tathānye ||

viśvodgateḥ kāraṇam īśvaraṃ vā

tasmai namo vighnavighātakāya || 1 ||

śrīhanumānajīle hanumannāṭakanāmā graṃtha sakalakalyāṇapūrvakanirvvighnasita samāpta havas bhaṃnānimitta śrīrāmanāmako mahimā varṇan gari maṃgalācaraṇa (!) garchan || (fol. 1v1–3)

śrīgaṇeśāya namaḥ ||

kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ

pātheyaṃ yan mukṣoḥ (!) sapadi paramapadaprāptaye prasthitasya ||

viśrāmasthānam ekaṃ kavivaravacasāṃ jīvanaṃ jīvanānāṃ

bījaṃ dharmadrumasya prabhavatu bhavatāṃ bhūtaye rāmanāma || 1 || (fol. 1v5–7)

«End of the root text:»

(+A 1027-01 fols. 76?+ 177v–248)

racitam anilaputreṇāṭha vālmīkinādyau

nihitam amṛtabuddhyā prāṅmahānāṭakaṃ yat

sumati nṛpati (16) bhojenodbhūtaṃ tat krameṇa

grathitam avataviśvaṃ miśradāmodareṇa || 22 || (fol. 248:15–6)

«End of the commentary:»

yo maṃtralakṣmaṇaśāstraviṣaye kahyāko lakṣaṇa kahyāko cha || so yadi hanumannāṭakanāmā graṃ(4)tha jo cha so sākṣāt śivakā avatāra bhayākā hanumānajīle vanāyāko niścaya ṭhahariyo bhaṃnyā hanuman nāṭakako saṃpūrṇa śloka prabhṛ(5)ti jo chan so maṃtramaya hun bhani jāṃnu || 92 || (fol. 249r3–5)

Colophon

iti ha++dviracite ma(7)hānāṭake śrīrāmavijayo nāma catruddeśoṃkaḥ samāptaś cāyaṃ graṃthaḥ || || 14 || || śrīrāmāya namaḥ || (fol. 248v6–7)

iti ha+ma+++ mahā+ṭake śrīrāma+++nāma ++rdda++ +++++(6) (samāptaś cāyaṃ ) graṃthaḥ || || 14 || || śrīrāma rāna rāma rāmaḥ || śrīrāmacaṃdrāya namaḥ || śrīrāmacandrāya namaḥ || śrīrāmaḥ || (fol. 249r5–6)

Microfilm Details

Reel No.:A 1026/27 = A 1027/1

Date of Filming 16-06-1985

Exposures 187+83

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-03-2006

Bibliography