A 1026-8(1) Kumāraprādurbhāvanāmanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1026/8
Title: Kumāraprādurbhāvanāmanāṭaka
Dimensions: 33.7 x 13.6 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 798
Acc No.: NAK 4/941
Remarks:


Reel No. A 1026-8 MTM Inventory No.: 36772

Title Kumāraprādurbhāvanāṭaka

Remarks This is the first part of a MTM which also contains the text Kumārotpattināṭaka (prakīrṇa).

Author Jitāmitra Malla

Subject Nāṭaka

Language Maithili, Newari

Text Features The last song included here is written by jagatprakāśa Malla, the father of Jitamitra Malla and Chandraśekharasiṃha, who are well known by the joint name of Jagaccandra.

Manuscript Details

Script Newari

Material paper loose

State complete

Size 33.7x13.6 cm

Folios 46

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

Date of Copying NS 798

Place of Copying Jitāmitra Malla

Place of Deposit NAK

Accession No. 4/941

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrīnāṭeśvarāya namaḥ ||

bhai(rava) || ja(ti) ||

jayajaya śaṅkara ādinaṭeśvara,

sānanda sahaja sarūpe |

tribhuvaṇa(2)nātha vikaṭanaṭanāyaka,

bhūṣaṇa phaṇigaṇa bhūpe ||

aniya nirantara vamiya sudhākara,

tejī ula muḍamāle |

ka(3)ha kaha hāsebihu siha sasa vegaṇa,

carala herala niña bhāle ||

sasarala śāpa dahaodiśa dhāvala,

gāola biasa(4)rala gīte |

takhane beākula parama sadāśiva,

ekalira hari gori hīte ||

sahaje savahi hita nṛpati jitāmi(5)tra,

harapada ānati bhāve |

nipakulapaṃkaja tarudivākara,

samucita ī rasa gāve || ||

nāndī śloka || (fol. 1v1-5)

puṣpāṃjalī śloka ||

yo viśvānyavatīśvaraḥ prakṛtibhi(2)rvvidyātmako yoginā,

yaścānanda cidātmako guṇabhṛtāṃ, karmmātmarūpī ca yaḥ |

isthaṃ yaḥ puruṣottamastanumayī līlāma(3)nādiḥ śrite ||

bhuyāsyaṃ ca mukhastri paṃcanayano, vaḥ śreyase sarvvadā || ||

sutra, he priye satvara etaya āu ||

naṭī, tipaṃ duṃ(4) ||

naṭī,he nātha hamara praṇāma kī nimitte āhvāna kaela ||

sūtra, he priye mahārājādhirāja śrīśrījayajitāmi(5)tra malladevaka ājñā bhela acha, je śrīśrīsveṣṭadevatā prītikāme kumāraprādurbhāvanāmanāṭaka karayake ||

naṭī, he nā(6)tha se rājā kahena thikathi ||

sūtra, he priye huni rājā hi tohe nahi cihnaicha hataño hunika svarūpa kahava sunu ||

naṭī(7) nātha ājñā kaela hoa || ||

mallāli || co ||

ugalakalānidhi jagata jitāmitra, caudiśa parasana bhelā |

ripugaṇa mā(8)rasama lina timirasama, gagaṇa magaṇa bhaya gelā ||

dhairaja dharaṇi kanakagiri garimā, vacana amiya rasasāre |

ata(9)nu madana tasu kī tanu tulanā, dhīra dharaṇi kaṃṭha hare |

rāma paraśudhara ki dahu mahītala, ki dahu sītāpati rāme |

apuru(fol. 2v1)va carita jatahi jata suniña, se save dekhi atahni thāme ||

bhanayi amiya kara mauli gṛhanipada, paṃkaja anu(2)gata aṃśe,

cirajīve jīvathu jagata jitāmitra, ravikula kamalinihaṃse || ||

sutra, he priye mahārājādhirāja(3) śrīśrījayajitāmitra malladeva ehana thikathi ||

naṭī, he nātha huni rājāka svarūpa hame jānala ataḥpara huni(4) rājāka bhaktapaṭṭana nāmapuraka varṇṇanā sunalaho ao ||

sūtra, priye kahu || || (5)

uttama himagirika samāja,

tatahi bhagatapura puravararāja ||

sunasuna mana daya suvacana daya suvacana mora,

jasu(6) guṇa gaṇagaṇa ite surapura thora ||

maṇimaya bhavana bhuvana abhirāma,

savahita nṛpati amita jitanāma ||

pu(7)rahita nṛpati nṛpati hitaloka,

jatahu katahu nahi asamaya śoka ||

bhanayi asitaruci bhagavatidāsa,

naṛ(8)nṛpa tasu pura purathu āsa ||

he nātha bhagatanagara ehana thikathi || || (fols. 2r1-2v8)

iti mahārājādhirāja sū(fol. 9v5)ryyavaṃśamukuṭamaṇi śrīśrījaya jitāmitra bhūpati viracite kumāraprādurbbhāvanāmanāṭaka prathamāṃṅka || ||

iti mahārā(fol. 18r8)jādhirāja sūryyavaṃśamukuṭamaṇi śrīśrījaya jitāmitra bhūpati viracite kumāraprādurbbhāvanāmanāṭaka dvitīyāṃka || ||

iti mahārājādhirāja sū(fol. 24r9)ryyavaṃśamukuṭamaṇi śrīśrījaya jitāmitra malla mahīpati viracite kumāraprādurbbhāvanāmanāṭaka tṛtīyāṅka || ||

iti mahārājādhirāja sūryya(fol. 35r5)vaṃśamukuṭamaṇi śrīśrījaya jitāmitra malla mahīpati viracite kumāraprādurbbhāvanāmanāṭake caturthāṅka || ||

End

amari || paṃcama || co ||

athira kalevara jānu he,

kamalapā(4)ta kajalabhure || dhru ||

bhavana kanaka jana rajata ādijata,

thira raha nahi sava jane,

sutamita sava dhana sukhadukha śarira,

athira jānala mane ||

sirijala śarira īśare savakā,

mana nṛpa avayavadāsa,

manahi pāvaya pune adharama apajasa,

mana vase pāvayata(6) pāsa ||

jagataprakāśa āsa kayala tohara,

cāṃdaśekhara siṃha bhāya,

jagatajananipada he tahi rākhaha,

duhu janaka duhu kāya(7) || || (fol. 44r3-7)

Colophon

iti mahārājādhirāja sūryyavaṃśamukuṭamaṇi śrīśrījaya jitāmitra malla mahīpati viracite kumāraprādurbbhā(fol. 44r8)vanāmanāṭake paṃcamoṅka saṃmpūrṇṇaṃ ||

samvat 798 jyeṣṭha sudi 12 ||

Microfilm Details

Reel No. A 1026/8a

Date of Filming 16-06-1985

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1-44.

Catalogued by KT/RS

Date 28-05-2004

Bibliography