MTM A 1027-11 Kuṃdamālā, Vairāgyaśataka and Anekastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1027/11
Title: Vairāgyaśataka
Dimensions: 32.2 x 4.2 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 551
Acc No.: NAK 1/1114
Remarks:

MTM Reel No. A 1027/11

Inventory No. 84320–84323

Title Kuṃdamālā, Vairāgyaśataka and Anekastava

Remarks

Author Dvāranāga, Bhartṛhari

Subject Stotra, Nāṭaka and Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.2 x 4.2 cm

Binding Hole(s)

Folios 13

Lines per Page 5

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying NS 551

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1114

Manuscript Features

The manuscript contains: 1. Rāmāyaṇasāvitrī (fol. 50r1–50r3) 2. Kuṃdamālā (fol. 50r3–60v4) 3. Paṃcavaktrastuti (fol. 60v4–63r2) 4. Hariharātmakastava (fol. 63r2–63v1) 5. Vairāgyaśataka (fol. 63v1–5)

The pagination in the manuscript starts from fol. 50. This means the text from fols. 1–49 is either lost or microfilmed in other reel number.

Dvāranāga is the author of Kuṃdamālā and Bhartṛhari is the aurthor of Vairāgyaśataka.

Excerpts

«Beginning»


ya puṇyaśravaṇakīrttanaṃ |

saputrapautrasvajano naraḥ kṛcchrād vimucyate ||


rāmāyaṇam aśeṣeṇa tena ca śrāvitaṃ bhāvena |

ya imaṃ viduṣā⌠ṃ⌡ madhye paṭhet sahāsam anvitaḥ ||


paṭhed vājāvāpi vṛṣatvam īyāt

syāt kṣatriyo bhūmipatitvam āyāt |

vaśyo bha(!)bhṛdvatām ājanānāṃ

śūdro sukhī syāt nirupadravaviśva(!) || ❁ || (fol. 50r1–2)


«End»


da⌠ṃ⌡ṭrākarālavikaṭotkaṭatīvranetre

kaṃkālajaṭabandhanavaddhacūḍe |

kālatṛtīyagahaṇe pralayāṃdhakāre

ghore mukhe samakalāya namaḥ śivāya || 3 || (!)


baṃdhūkadāḍimajavāruṇacaṇḍagaṇḍe

bhasmāṅgarāgaruṇi(!)kuṇḍalamaṇḍite ca |

vimbādharāruṇavibhūṣitacārunetre

pūrvvamukhesa(!)sakalāya namaḥ śivāya || 4 ||


yogādhiyogarata nirmmala nisprapañca

mantreśvara paramakāruṇa sānurūpa |

muktipra (fol. *63v4–5)


«Sub-Colophon»


iti rāmāyaṇasāvitrī samāptam iti (fol. 50r3)


«Sub-Colophon»


iti kuṃdamālāṃko nāma saṃ‥ samāptaḥ || ❁ || kṛtir iyaṅ kāvar(!) dvāranāgasya || ❁ ||


nepāle śaśivāṇabhūtasahite nepālasamvatsare

āṣāḍhe śitapakṣavahnitithike sayyāsane vūddhike |

āditye janakādhirājatanayā sītā ca nirvvāsitā

sampūrṇaṅ kṛta⌠ m ⌡ (sāṃpratam) |(fol. *60v3–61r1)


«Sub-Colophon»


Iti paṃcavakrastuti⌠ḥ⌡ samāptam iti || ❁ || śubham astu sakalasaparivārāṇām || (fol. 63r2)


«Sub-Colophon»


iti harivaṃśe hariharātmakastavaṃ samāptaṃ || ❁ || ❁ || ❁ (fol. 63v1)

Microfilm Details

Reel No. A 1027/11

Date of Filming 19-06-1985

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 24-07-2012

Bibliography