A 1027-3 Manonurañjanaharibhaktināṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1027/3
Title: Manonurañjanaharibhaktināṭaka
Dimensions: 31 x 17.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/576
Remarks:

Reel No. A 1027/3

Inventory No. 34890

Title Manonurañjanābhidhaharibhaktināṭaka

Remarks

Author Anaṃtadeva

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 17.5

Binding Hole(s)

Folios 38

Lines per Folio 13

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation ra. ma. nā and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/576

Manuscript Features

Excerpts

«Beginning»


śrīgaṇapataye namaḥ || ||


śrīsarasvatyai namaḥ || ||


śrīmadāpadevacaraṇāraviṃdāya namaḥ || ||


kāliṃdīpuline sugaṃdhipavane maṃdāramūle lasan-

nīleṃdīvarasuṃdaraḥ kaṭitaṭapradyotipītāṃbaraḥ ||

ko ʼpi śrīmukhamārutena muralīm ālāpayan maṃjulaṃ

lolākṣīr abhiraṃjayan (dvi)japate kaṃjasphurallocanaḥ || 1 ||


api ca || ||


yasyāmī vidhivāsavādibibudhāvāseṣu visphūrjjitāḥ

saṃtoṣāś calavīcayo nṛpasukhāny etāny atho budbudāḥ ||

anye putrakalatramitraviṣayāḥ saukhyodayāviṃdavaḥ

so ʼyaṃ pūrṇasukhārṇavo vijayate nīlāṃbuda śyāmalaḥ || 2 || (fol. 1v1–5)


«End»


śāstrāṇāṃ pariśīlanair bhṛśaṃ aho śiṣyeṣu cādhyāpanaiḥ

khyātyuddeśakṛtair babhūva ⌠⌠ba⌡⌡hudhā daṃdahyamānaṃ manaḥ |

puṇyair eva tu samprati pratipadaṃ goviṃda tattadguṇa-

ślāghāsaudhapayodhivīcinicayeṣv ānaṃḍam āviṃdati || 107 ||


sāhityasaṃgītakalāsv abhijño

janaḥ prasīden na tathā na kiṃcit |

tathāpi goviṃdakathārasajñā

yathākathamcit sukhino bhavamtu || 108 ||


kecit praśaṃsaṃtu hasaṃtu kecin

na me prasādo na ca me viṣādaḥ |

paraṃtu goviṃdapadāraviṃda-

priyāḥ prasīdaṃtu nibaṃḍhane ʼsmin || 109 ||


ity eṣā vāṅmayī pūjā śrīmadgopālapādayoḥ |

arpitānena me devaḥ prīyatāṃ bhagavān asau || 110 ||


«Colophon»


ī(!)ti śrimadāpadevasunv(!) anaṃtadevaviracite manonuraṃjanābhidhāne haribhakti〈nā〉nāṭake paṃcamo ʼṅkaḥ samāptaḥ || (fol. 38v10–11)

Microfilm Details

Reel No. A 1027/3

Date of Filming 19-06-1955

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-07-2012

Bibliography