A 1027-6 Nāṭakalakṣaṇaratnakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1027/6
Title: Ratnakośanāṭakalakṣaṇa
Dimensions: 32.2 x 12.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7809
Remarks:

Reel No. A 1027/6

Inventory No. 50759

Title Nāṭakalakṣaṇaratnakoṣa

Remarks

Author Sāgaranandī

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.2 x 12.5 cm

Binding Hole(s)

Folios 29

Lines per Folio 9

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation ratnakośa

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7809

Manuscript Features

Two texts of nāṭakalakṣaṇaratnakoṣas are intermingled in the manuscript.

There is a great disorder of folios in the manuscript, when microfilmed.

A large number of folios are lost in the manuscript.

Excerpts

«Beginning»


khīti na vaktavyam ity arthaḥ | nāṭakādīny etāni bhārata〈ṃ〉varṣam adhikṛtya karttavyāni | yatraiva sukhaduḥkhayoḥ sambhavaḥ | anyatra tu susvapnam eva duḥkham | anyavarṣeṣv api ye parvatāḥ santi teṣv api saṃbhoga eva na duḥkham asti | ata evācāryaḥ |


tasmād bhāratam iṣṭaṃ varṣeṣv eteṣu viditeṣu |

upavanagamanakrīḍāvihāranārīratipramodāḥ syuḥ |


teṣu varṣeṣu sadā na tu duḥkhaṃ na ⌠vā⌡ śokaḥ |

ye tu teṣām api vāsāḥ purāṇavādeṣu parvatāḥ kathitāḥ |


bhogas teṣu bhavet karmārambhas tathā hy asminn iti |


śeṣaḥ subodha eva | (fol. 4r1–4)


«End»


iha hi bharatamukhyācāryaśāstrāmburāśer

amṛtam iva rasāḍhyaṃ lakṣaṇaṃ nāṭakasya |

pratidhṛtam apahāya vyāsam uktvā ca lakṣāṇy

adhigamayitum alpajñānam alpaśrameṇa ||


śrīsāgareṇa mukuṭeśvaranandivaṃśa-

vyomāṅkam eikaśaśinānyadhiyāṃ hitāya ||

sṛṣṭo munipravacanair iha nāṭakasya

bījādinaikavidhalakṣaṇaratnakośaḥ ||


śrīharṣavikramanarādhipamātṛgupta-

gargāśmakuṭṭanakhakacādarāṇām ||

eṣāṃ matena bharatasya mataṃ nigāhya

sṛṣṭaṃ yayā samanugacchata ratnakośam ||


«Colophon»


samāptaś cāyan nāṭakalakṣaṇaratnakośaḥ kaveḥ śrīsāgaranandinaḥ | śubham astu iti || ||

Microfilm Details

Reel No. A 1027/6

Date of Filming 19-06-1985

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-07-2012