A 1027-7 Bharatanāṭyaśāstra and Bharatanāṭyaśāstraṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1027/7
Title: Bhāratīyanāṭyaśāstra
Dimensions: 25 x 10.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 2/103
Remarks:

Reel No. A 1027/7

Inventory No. 10384

Title Bharatanāṭyaśāstra and Bharatanāṭyaśāstraṭīkā

Remarks

Author

Subject Nāṭyaśāstra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.9 cm

Binding Hole(s)

Folios 8

Lines per Folio 9–14

Foliation figures on the verso, in the left hand margin under the abbreviation rāma and in the right hand margin under the abbreviation śivaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/103

Manuscript Features

On the front leaf is written: śrīmanmaṅgalamūrttaye namaḥ || || abhinava

The preliminary database and the catalogue card states that title as Bharatanāṭyaśāstra and the commentary. But the text doesn’t tally to the published text of Bharatnāṭyaśāstra. The commentary shows that the text is told by Bharata on nāṭyaśāstra.

Excerpts

«Beginning of the root text»


śrīmanmahāmaṅgalamūrttaye namaḥ || ||


śṛṇvaṃtu munayo vacmi varṇyāny atha kavīśvaraiḥ ||

mahākāvyaprabhṛtiṣu yathā tāni babaṃdhire || 1 ||


rājā maṃtripurohitau nṛpavadhū rājā gaja〈ḥ〉sainyo⌠ḥ⌡

deśagrāmapurīsarobdhisaridudyānādy araṇyāśramāḥ ||

maṇtro(!)dūtaraṇaprayāṇamṛgayāśvebhartvineṃdudayā

vaivāho virahasvayambarasurāpuṣpāṃbukhelāratam || 2 || || (fol. 1v5–6, 2r4–6)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ || ||


abhinavakathāprabaṃdhaharu tīnaprakārakā huṃchan rāmāyaṇa mahābhārataprabhṛtimā jati cha tettikai mātrai bhayāko kahi kahi bhaṃgībhedamātra bhayāko raghuvaṃśaprabhṛti jasto 1 bhārataprabhṛtiko āśraya mātra gari āphule nānātarahako kathā badhāyāko māghaśakuṃtalāharujasto 1 mahābhāratarāmāyaṇa bṛhatkathāprabhṛtikasaiko āśraya nagarī saṃpūrṇakathā prabhṛti pāphaile kalpanā garyāko daśakumāramālatī jasto 1 jamā 3 eti tīnai prakārakā kathā prabaṃdhabanāudāmāhā avaśya cāhinyā yastā yastā kehi kurākana bharatanāmāmuni jo chan cho ātreyaprabhṛtimuniharu kana ājñā gardachan


«End of the root text»


surāpāne vikalatāskhalanaṃ vacane gatau ||

lajjāmānacyutiḥ premādhikyaṃ raktākṣatābhramaḥ 39


puṣpāvacaye puṣpāvacayaḥ puṣpārpaṇārthitā dayite ||

mālāgotrasavalanerṣyā vakroktisaṃbhramāśleṣāḥ || 40 ||


jalakelau saraḥ kṣobhaś cakrahaṃsādisarpaṇam ||

padmaglānipayovndudṛgrāgo bhūṣaṇacyutiḥ || || 41 || || ||


surate sātvikā bhāvāḥ sītkārāḥ kuḍmalākṣatā⌠ḥ⌡ ||

kāṃcīkaṃkaṇamaṃjīrarabodhararadakṣatam 42


varṇyeṣu varṇyabhāvānāṃ diṅmātram iha darśitam ||

sudhībhiś ciṃtyamānānāṃ bhavaty evam anaṃtatā 43 (fol. 6r5–8)


«End of the commentary»


amaṃgalabrīḍādijanaka aślīla vākya na pārī varṇana garnu sarvadhā brīḍādijanaka varṇana nagarnu bharatanāmā muni bhaṃchan he munīśvara ho varṇyaviṣe varṇanīyavastuko diśāmāmātra maile deṣāñā atisaṃkṣepale kahyā ityarthaḥ buddhimān manuṣyaharule vicāra gardā yo kurāko aṃta chaina ataṃta cha deśakāla avasthā loka śāstra viruddha na pārī kathā saṃdarbha milāī 〈〈kā na〉〉 kurāmā pani anuttari*⌠ta⌡ na pārī varṇanā(!) garnu || 43 || śubha ❁ || || || || || || || (fol. 6v2, 6v6–8)


«Colophon»

Microfilm Details

Reel No. A 1027/7

Date of Filming 19-06-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-07-2012

Bibliography