A 1027-8 Hastamuktāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1027/8
Title: Hastamuktāvalī
Dimensions: 34 x 7.8 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 766
Acc No.: NAK 5/997
Remarks:

Reel No. A 1027/8

Inventory No. 23614

Title Hastamuktāvalī

Remarks

Author Śubhaṅkara

Subject Nāṭyaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.0 x 7.8 cm

Binding Hole(s)

Folios 51

Lines per Folio 6

Foliation figures in the middle right hand margin on the verso

Scribe Ananta

Date of Copying NS 766

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/997

Manuscript Features

The manuscript is a section of MTM.

The manuscript also has some folios of the same MTM at the beginning and end. But they are not continuous.

Excerpts

«Beginning»


❖ oṁ namaḥ śrīrāmāya ||


ādhūtam avadhūtaṃ ca dhūtaṃ ca vidhūtābhidhāṃ

uktāhitaparo vṛtte kampitākampite tathā ||

lolito ʼdhomuke tadvad aṃcitaṃ ca nikuñcitṃ |

parivāhitam utkṣiptaṃ caturddaśa vidhaṃ śiraḥ ||


susamārātrikaṃ skaṃdhānataṃ tiryaṅ natonnataṃ |

pārśvābhimukhasaṃjñañ ca śiro ʼnye paṃcadhā jaguḥ || ||


tiryag ūrdhvaṃ sakṛn nītam ādhūtaṃ saṃmataṃ śiraḥ |

svāṃgasya vīkṣaṇe garvvāt pārśvasthordhvavilokane || (fol. 58v1–3)


«End»


iti prāyaśaḥ sarvveṣāṃ bharatādīnāṃ tv asaṃyutāḥ |

saṃyutā ye narāḥ proktā ⌠nṛtyarāmā⌡s tu hastakāḥ |


abhiyuktābhinaya ‥ (stu) tatra karta(ry udva)hanam ||

tathā purāṇakavibhiḥ kathitam ucyate mayā ||


yo yatrābhinayāyogyaḥ so(!) nukto ʼpi na pūjyate |

nṛtyakarāṇāṃ śuddhānāṃ prayogāc chaphalaṃ bhavet |


uktaṃ svayaṃ brahmaṇaiva likhitaṃ tan nirupyate |

narttakānāṃ bhavel lakṣṃī⌠r⌡ nniścalā satatojvalā |


kīrttir digante viśrāntā putrayo ʼtraiva śocyata(!) ||

sarvve lokānurāgaś(!) ca nṛpavitte sadāsthitiḥ || || (fol. 103r5–103v2)


«Colophon»


iti śubhaṅkaraviracitāyāṃ hastamuktāvalyāṃ samāpto ʼyaṃ granthaḥ || || || śrībhavānī prīṇātu || || ❖ tamburo yāvaty aja || gaurīyā gāṃdhāra dhaivata varaṃ ṣānaṃ phemasāla || || kedārāyā ṛṣabha dhaivata phayavāna saṣabhajukothāya || || valāvala ṛṣāva madhyama niṣāda pheya ṛṣabhaniṣadavānethāya || ||


nepālarasaṣaṣṭhiśailavimale jāte śubhe vatsare

bhādre śūklakuje ca manmathatithau svātyāṃ śubham puṇyakṛt |

śrīmatsūrakulāvataṃṣavimalaḥ khyāto vinodātmajo

ʼnanto ʼyaṃ kuladīpano ʼlikhad iti muktāvalīpustakaṃ || ||


udakānalacaulebhyoḥ(!) muṣakebhyas tathaiva ca |

rakṣa(!)tavyaṃ prayatnena mayā kaṣṭena le(!)khitaṃ || (fol. 103v2–6)

Microfilm Details

Reel No. A 1027/8

Date of Filming 19-06-1985

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-07-2012

Bibliography