A 1029-13 Jayantīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/13
Title: Jayantīmāhātmya
Dimensions: 23.4 x 9.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/30
Remarks:

Reel No. A 1029/13

Inventory No. 80617

Title Jayantīmāhātmya

Remarks assigned to Brahmapurāṇa;
alternative title: Kṛṣṇajanmāṣṭamīvrata

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.4 x 9.8 cm

Binding Hole

Folios 4

Lines per Folio 8

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/30

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate kṛṣṇāya ||

nārada uāca ||

bhagavan śrotum icchāmi, kṛṣṇajanmāṣṭamīvrataṃ
ko vidhiḥ kiṃ phalaṃ cāsya, tan me brūhi pitāmaha ||    ||

brahmovāca ||

śṛṇu nārada vakṣyāmi, viṣṇor janmavrataṃ śubhaṃ |
karttavyaṃ ca sadā vipra, tridaśair api durlabhaṃ || (fol. 1r1–3)

End

yatra tiṣṭhati māhātmyaṃ jayantīvratasaṃbhavaṃ (!) |
likhitaṃ tasya viprendra, jayantīvratajaṃ phalaṃ ||

na sampattibhayaṃ tasya, na caurāgnibhayaṃ tathā |
na daityarākṣasaṃ (!) caiva māhātmayaṃ paṭhate (!) hi yaḥ ||

iha loke bhayaṃ naiva, paśyāmi dharmam uttamaṃ ||
śṛṇoti yo naro bhaktyā kṛṣṇajanmāṣṭamīvrataṃ (!) |
janmāṣṭamyāṃ harer v-vipra, kṛṣṇaḥ tuṣṭaḥ sadā bhavet ||    || (fol. 3v6–4r1)

Colophon

iti brahmapurāṇe jayantīmāhātmyaṃ samāptaṃ (!) ||    || (fol. 4r1–2)

Microfilm Details

Reel No. A 1029/13

Date of Filming 07-08-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 27-02-2004