A 1029-14(3) Haritālikāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/14
Title: Haritālikāvratakathā
Dimensions: 21.9 x 8.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1509
Remarks:

Reel No. A 1029-14(3)

Inventory No. 37225

Title Haritālikāvratakathā

Remarks

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.9 x 8.8 cm

Binding Hole(s) none

Folios 6

Lines per Folio 9

Foliation figures in the right margin on the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

This manuscript contains the following texts:

  1. fols. 84v–88r (exp. 4–7): A 1029-14(1) Kuśapalāśavratakathā
  2. fols. 88r–91v (exp. 7–11): A 1029-14(2) Raviroḍhāvratakathā
  3. fols. 91v–96r (exp. 11–15): A 1029-14(3) Haritālikāvratakathā
  4. fols. 96r–98v (exp. 15–19): A 1029-14(4) Jīvaputrikāvratakathā

Excerpts

Beginning

❖ adyety ādi, bhagavan sūrya bhagavatyaḥ somādayo devatāḥ sarvvapāpakṣayapūrvvakasaptajanmādhikaraṇaka­rājyasaubhāgya­putrapautrāvāpti­dīrghāyuṣṭhayāvadjīvapatisāṃyujyapūrvvakāśvamedhasahasrajanyapuṇya­vājapeyasatapuṇyaprāptipūrvvaka­śivalokaprāptikāmanayā tṛtīyāvrate sopavāse gaurīpūjām ahaṃ kariṣye ||

śivāyai sarvvamaṃgalyai, śivarūpiṇyai mātṛke
śive sarvvapradātāro śivarūpe namo stu te ||
iti pūjāmaṃtra ||

śivarūpe namas tubhyaṃ śivāyai satataṃ namaḥ |
namo stu brahmarūpāyai jagaddhātryai namo namaḥ ||
iti puṣpamantra ||

saṃsāre bhihite prāpte trāhi māṃ śivavādini |
yena kāmena bho devi arccitāsi maheśvari ||
rājyaṃ saubhāgya[ṃ] me dehi prasaṃno bhavapārvvati ||
prārthanamantraḥ || ○ || śubha ||

❖ oṃ namaḥ śivāyaḥ ||

maṃdāramālākulitālakāyai kapālamālāṃkitaśeṣarāya |
divyāṃbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāyaḥ ||

kailāśaśikhare ramye gaurī pṛcchati śaṃkaraṃ |
guhyād guhyataraṃ guhyaṃ kathayasva maheśvara ||

sarvveṣāṃ dharmmasarvvasvam alpāyāsamahatphalaṃ |
prasanno si yadā nāta tathyaṃ brūhi mamāgrataḥ ||

kenedaṃ tu mayā prāptaṃ tapodānavrate na ca |
anādimadhyanidhanaṃ bharttārañ ca jagatprabho ||

īśvara uvāca ||

śṛṇuṣva kathayiṣyāmi tavāgre vratam uttamaṃ |
guhyaṃ ca mama sarvvasvaṃ kathayāmi tava priye ||

yathaivoḍūgaṇe candro grahāṇāṃ bhānur eva ca |
varṇṇānān tu yathā vipro devānāṃ viṣṇur uttamaḥ || (91v4–92r9)

End

īśvara uvāca ||

evaṃ vidhiṃ yā kurute ca nārī saṃsāracakre ramate sadāpi |
vināśakāle mama tulyarūpaṃ sāṃyujya muktiṃ vrajate sayugmaṃ ||

aśvamedhasahasrāṇi vājapeyaśatāni ca |
kathāśravaṇamātreṇa tat phalaṃ labhate ca sā ||

etat te kathitaṃ devi tavāgre vratam uttamaṃ |
sarvvapāpavinirmuktā śivalokaṃ ca yāsyati || ○ || (95r1–4)

Colophon

iti haritālikāvratakathā samāptaḥ || ○ || (95r4–5)

Microfilm Details

Reel No. A 1029-14

Date of Filming 07-08-1985

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 18-02-2013