A 1029-14(4) Jīvaputrikāvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/14
Title: Jīvaputrikāvratakathā
Dimensions: 21.9 x 8.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1509
Remarks:


Reel No. A 1029-14

Inventory No. 37226

Title Jīvaputrikāvratakathā

Remarks assigned to Śivapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.9 x 8.8 cm

Folios 4

Lines per Folio 8–9

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

This manuscript is a collection of vratakathās:

  1. fols. 84v–88r (exp. 4–7): A 1029-14(1) Kuśapalāśavratakathā
  2. fols. 88r–91v (exp. 7–11): A 1029-14(2) Raviroḍhāvratakathā
  3. fols. 91v–96r (exp. 11–15): A 1029-14(3) Haritālikāvratakathā
  4. fols. 96r–98v (exp. 15–19): A 1029-14(4) Jīvaputrikāvratakathā

Excerpts

Beginning

❖ oṃ jīvaputrikāyai namaḥ ||

yudhiṣṭhira uvāca || ||

bhagavac chrotum (!) icchāmi vratānāṃ vratam uttamaṃ (!) |

yadivaṃdhyā bhaven nārī suputrā ca bahuprajā (!) ||

dhanadhānyapradaṃ nityaṃ saubhāgyaṃ yena yoṣitaṃ (!) | (fol. 96r5–7)

End

evaṃ vidhiṃ yā kurute kulastrī vratraṃ varoyaṃ (!) ca mahānubhāvaṃ |

mayā samānaṃ ramate ca bharttām (!) āyuṣyayuktaṃ vrajate ca yugmaṃ (!) ||

aśvamedhasahasrāṇi vājapeyaśatāni ca |

kathāśravaṇamātreṇa tat phalaṃ labhate ca sā ||

etat te kathitaṃ bhūpa tavāgre vratam uttamaṃ |

sarvvapāpavinirmmuktā śivalokeṃ mahīyate || ○ || (fol. 98r9–98v3)

Colophon

iti śrīśivapurāṇe jīvaputrikāvratakathā samāptaḥ (!) || śubham astu sarvvajagatāṃ || rāma || (fol. 98v4)

Microfilm Details

Reel No. A 1029/14

Date of Filming 07-08-1985

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 339-5

Catalogued by JU/MS

Date 27-02-2004