A 1029-17 Dhruvacaritakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1029/17
Title: Dhruvacaritakathā
Dimensions: 21 x 12.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Kathā
Date:
Acc No.: NAK 4/1065
Remarks:

Reel No. A 1029/17

Inventory No. 19291

itle Dhruvacaritra

Remarks

Author Haridāsa

Subject Kathā

Language Nepali, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21 x 12.1 cm

Binding Hole

Folios 8

Lines per Folio 13–15

Foliation figures in both margin of the verso with marginal title: dhru. ca.

Place of Deposit NAK

Accession No. 4/1065

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīguruḥ ||

sṛṣṭikāla hariko java āyo jīva chantā harikā peṭamāhā ||
yoganiṃdrā harikā nayanai thiyin netra choḍi harilāī viṃti garchin ||1 ||

nātha jāganuhavos sṛṣṭikāla bho śeṣasāī vihuṃjyā prabhu tes dharī ||
garnalāgyā jīvako sava sṛṣṭī nāmidekhi kamalai pani niskyo || 2 || (fol. 1v1–11)

End

dharmahuṃcha dhruvako suni yo katā
puṇya huṃcha dhurvanās kana gāudā ||
jasle yo dhurvajiko caritai sunyo
dharma huncha dhruvalokamā gaī ||
ta niṃcajāti utamai kana huṃchan
mūrkhale sunita kyā kavi huṃcha || 42 ||

bhāṣāśilokale dhruvako kathāhā
sundarvanāyā haridās kavīle ||
jo suṃcha bhan haribhakta huṃcha
vaikuṇṭhajāyera vihāra garchan || 43 || (fol. 14v5–15r3)

Colophon

iti haridāsakṛtaṃ bhāṣā dhurvacaritraṃ samāptam ||    || (fol. 15r3–5)

Microfilm Details

Reel No. A 1029/17

Date of Filming 07-08-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/JU

Date 25-06-2003